Book Title: Jainagam Nyayasangraha
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana

View full book text
Previous | Next

Page 101
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दर्शनविषयः ६३ भिदधौ, किमहं न चक्रवतो ? यतो ममापि हस्त्यादिकं तत् समानमस्ति, स्वामिना प्रत्यूचे-तय रत्ननिधयो न सन्ति ततऽसौ कृत्रिमाणि रत्नानि कृत्वा भरतक्षेत्र साधन प्रवृत्तः कृतमालिकयक्षण गुहाद्वारे व्यापादितः षष्ठी गत इति, तथा — निस्सावयणे त्ति निश्रया वचन निश्रावचनं, अयमर्थःकमपि सुशिष्यमालम्ब्य यदन्य प्रबोधार्थ वचनं तन्निश्रावचनं तद्यत्रविधेयतयोच्यते तदाहरणं निश्रावचनं यथा असहनान् विनेयान माईव सम्पन्नमन्यमालंव्य किञ्जिद् ब यात्, गौतममाश्रित्य भगवानिवेति तथाहिकिल गौतमतापसादि प्रव्रजितानां केवलोत्पत्तावनुत्पन्न केवलत्वेनाधृतिमन्तं चिरसंश्लिष्टोऽसि गौतम ! चिर परिचितोऽसि गौतम ! मा त्वमधृतिं कार्षी रित्यादिनावचनसंदा हेनानुशासयता अन्येऽप्यनुशासिताः तदनुशासनार्थ द्रुमपत्रकाध्ययनं च प्रणिन्ये इति, उक्तश्च-'पुच्छाए कोणिए खलुनिस्सावयणमिगोय मस्सामि । छाया-(पृच्छायां कोणिकः खलु निश्रावचने गौतमस्वामी) । इति, ॥ व्याख्यातं तद्दशोदाहरणम् । तदोषोदाहरणमथ व्याख्यायते, तञ्चचतुर्द्धा तत्र 'अहम्मजुत्ते। ति यदुदाहरणं कस्यचिदर्थस्य साधनायोपादीयते केवलं पापाभिधानस्वरूपं येन चोक्तेन प्रतिपाद्यस्याधर्मबुद्धिरुपजन्यते तदधर्मयुक्तं तद्यथा उपायेन कार्याणि कुर्यात् कोलिकनलदामवत , तथाहि-पुत्रग्वादकमत् कोटकमार्गणोपलब्धबिलवासनामशेषमत्कोटकानां तप्तजलस्यविले प्रक्षेपणतो मारणदर्शनेन रञ्जितचित्त चणक्यावस्थापितेन चौरग्राहनलदामाभिधानकुविंदेन चौर्यसहकारि तालक्षणोपायेन विश्वासिता मिलिताश्चौरा विषमिश्रभोजनदानतः सर्वेव्या पदिता इति, आहरण तदोषता चास्याधर्मयुक्तत्वात् तथाविधश्नोतुरधर्मबुद्ध जनकत्वाच्चेति, अत एवं नैवं विधमुदाहर्जन्यं यतितेति पडिलो । त्ति For Private And Personal Use Only

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148