Book Title: Jainagam Nyayasangraha
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana

View full book text
Previous | Next

Page 113
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दर्शनविषयः १०५ I व्यञ्जनावग्रहः, आह – प्रथम अर्थावग्रहो भवति ततोऽर्थावग्रहस्तत कस्मोदिह प्रथममर्थावग्रह उपन्यस्त १ उच्यते, स्पष्टतयोपलभ्यमानत्वात्, तथाहिअर्थावग्रहः स्पष्टरूपतया सर्वैरपि जंतुभिः संवेधते शीघ्रतरगमनादौ सकृत्सत्वरमुपलभ्यते, किश्चिद् दृष्टं न परिभाषितं सम्यगिति व्यवहारदर्शनात् अपच अर्थावग्रहः सर्वेन्द्रियमनोभावी व्यञ्जनाबग्रहस्तु नेति प्रथममर्थावग्रह उक्तः । सम्प्रति व्यञ्जनावग्रहादूध्व अर्थावग्रह इति क्रममाश्रित्य प्रथमं व्यञ्जनावहस्त्ररूपं प्रतिपिपादयिषु प्रश्नं कारयति शिष्य – भंजणोम्हे णं भते ! कवि पं०' इत्यादि, इह व्यञ्जनमपकरणेन्द्रियस्य शब्दादिपरिएतद्रव्याणां च परस्परं सम्बन्ध इत्युक्तं प्राकू, ततश्चतुरणांमेव श्रोत्रादी नामिन्द्रियाणां व्यञ्जनावग्रहो न नयनमनसोः, तयोरप्राप्यकारित्वात्, सा चाप्राप्यकारिता नन्दयध्ययनटीकायां प्रदर्शितेति नेह प्रदर्श्यते, अर्थावग्रहः षद्विधः, तद्यथा - 'सोइंदियत्थुगा' इत्यादि श्रोत्रेन्द्रियेणार्थावग्रहों व्यञ्जनावग्रहोत्तरकालमेकसामयिकमनिर्देश्यं सामान्यमात्रार्थग्रहणं श्रोत्रेन्द्रियार्थावग्रहः एवं प्राणजिह्वास्पर्शनेन्द्रियार्थावग्रहेष्वपि वाच्यं चतुर्मनसो स्तुव्यञ्जनावग्रहो न भवति, ततस्तयोः प्रथममेव स्वरूपद्रव्यगुणक्रियाकल्पनातोतम निर्देश्य सामान्यमात्रस्वरूपार्थावग्रहणमर्थावग्रहोऽवसेयः, 'नोइदि यथाहो' इति नोइन्द्रिय- मनः तच्च द्विधा - द्रव्यरूपं भावरूपच तत्र मनः पर्याप्तिनामकमदयतो यत् मनःप्रायोग्यवर्गणादलिकमादाय मनस्त्वेन परिणमनं तद् द्रव्यरूपं मनः तथा चाह नन्यध्ययन चूर्णिकृत् '-मणपज्जन्तिनामकम्मोदय जोग्गे मणोद धि मरणत्तेण परिणामिया दव्वा दव्वमणो भन्नइ' इति, तथा द्रव्यमनोऽवष्टम्भेन जोवस्य यो मनःपरिणामः स मात्र मनः तथा चार नन्द ध्ययनक्रिदेव - "जीवो पुण 3 मरणपरिणामक G For Private And Personal Use Only

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148