Book Title: Jainagam Nyayasangraha
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०६
जैनागमन्यायसंग्रहः
रियावंतो भावमणो, किं भणियं होइ - मरणद्दव्वालंबरणो जीवस्समरणवा
,
वारो भावमणो भए” इति, तत्रेह भावमनसा प्रयोजनं, तद्ग्रहणे ह्यवश्यं द्रव्यमनसोऽपि ग्रहणं भवति, द्रव्यमनोऽन्तरेण भावमनसोऽसंमवात् भावमनो विनापि च द्रव्यमनो भवति यथा भवस्थ केवलिनां तत उक्त भावमनसा प्रयोजनं तत्र नोइन्द्रियेण - भावमनसाऽर्थावग्रहो द्रव्येन्द्रिय व्यापार निरपेक्षघटायर्थस्वरूपपरिभावनाभिमुखः प्रथममेकसामयिको रूपाद्युर्ध्वाकारादिविशेषचिन्ताविकलोऽनिर्देश्यसामान्यमात्र चिन्तात्मको बोधो नोइन्द्रियाथवग्रहः, अवग्रहग्रहणं चोपलक्षणं तेन नोइन्द्रियाथांवप्रस्य साक्षादितरयोस्तु ( ईहापाययोः) उपलक्षरगत उपादानं, विचित्रत्वात् सूत्रगतेरित्यदोषः ।
प्रज्ञापना सूत्र पद १५ उद्देश २ सू० २००
,
मूल :- कविहाणं भंते! आया पण्णत्ता ?, गोयमा ! विहा आया पण्णत्ता, तंजहा -दवियाया कसायाया योगाया उपयोगाया गाणाया दंसणाया चरिताया वीरियाया | जस्स णं भंते । दवियाया तस्स कंसायाया जस्स कसायाया तस्स दवियाया ?, गोयमा ! जस्स दवियाया तस्स कसायायासिय अस्थि सिय नत्थि जस्स पुण कसायाया तस्स दवियाया नियमं प्रत्थि । जस्स गं भंते ! दविया तस्स जोगायाया ?, एवं जहा दवियाया कसायाया भणिया तहा दवियाया जोगाया भाणियव्वा । जस्स
For Private And Personal Use Only

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148