Book Title: Jainagam Nyayasangraha
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जेनागमन्यायसंग्रहः टीकाः- “कतिविहेणं भंते ! इंदियअवाए पं०' इत्यादि तत्रावग्रहज्ञानेनावगृहीतस्य ईहाज्ञानेन ईहितस्यार्थस्य निर्णयरूपो योऽध्यवसायः सोऽ पायः, शांख एवायं शाङ्ग एव वायं इत्यादिरूपोऽवधारणात्मको निर्णयोऽवाय इतिभावः । ईहा इति, 'ईह चेष्टायां' ईहनमोहा, सद्भूतार्थपर्यालोचनरूपा चेष्टा इत्यर्थः, किमुक्त भवति ?–अवग्रहादुत्तरकालमवायात पूर्व सद्भूतार्थविशेषोपादानाभिमुखोऽसद्भूताविशेषपरित्यागाभिमुखः प्रायोऽत्र मधुरत्वादयः शंखादिशब्दधमा दृश्यन्ते न कर्कशनिष्ठुरतादयः शाङ्गादिशब्दधर्मा इत्येवंरूपो मतिविशेष ईहा, आह च भाष्यकृत - "भूयाभूयविसेसादा णच्चायाभिमुहमीहा"। [ भूताभूतविशेषादानत्यागाभिमुख्यमीहा] — दुविहे श्रोगहे पं०, तं०-वंजणोगहे य अत्थोग्गहे या इति, अवग्रहो द्विविधः - अर्थावग्रहो व्यञ्जनावग्रहश्च, तत्र अवग्रहणमवग्रहः अथस्यावग्रहोऽर्थावग्रहः, अनिदेश्यसामान्यरूपाद्यर्थग्रहणमिति भावः, आइ च नन्द्यध्ययनचूणिकृन् -'" सामन्नस्स रूवाइ विसेसणरहियश्स अनि स्सस्समवग्गहणं अब गह' इति, तथा व्यज्यतेऽनेनार्थः प्रदापेनेव धट इति व्यञ्जनं, तच्च उपकरणेन्द्रियस्य शब्दादिपरिणत द्रव्याणां च यः परस्परं सम्बन्धः, सम्बन्धेहि सति सोऽथे: श्रोत्रादोन्द्रियेण व्यञ्जितु शक्यते नान्यथा ततः सम्बन्धो व्यञ्जनं, आह च भाष्यकृत्-" वंजिञ्जइ जेणत्यो घडोव दीवेण वंजणं तं च । उवगरणिदियसदाइपरिणयद्दव्यसंबंधो ॥ १ ॥ छाया-व्यज्यते येनार्थी घट इव दीपेन व्यंजनं, तोपकरणेन्द्रिय शब्दादिपरिणतद्रव्यसंबन्ध: ॥ १॥ व्यञ्जनेन–सम्बन्धेनावग्रहणं – सम्बध्यमानस्य शब्दादिरूपस्यार्थस्यांव्यक्तरूपः परिच्छेदो व्यञ्जनावग्रहः, अथवा व्यज्यन्ते इति व्यञ्जनानि ‘कृबहुलं' मिति वचनात् कर्मण्यनट, व्यञ्जनानां -शब्दादिरूपतया परिरणतानां द्रव्याणामुपकरणेन्द्रियसम्प्राप्तानामर्थावग्रह अव्यक्तरूपः परिच्छेदो
For Private And Personal Use Only

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148