Book Title: Jainagam Nyayasangraha
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशनविषयः
१११ दर्शनवतां जीवत्वमिति, तथा 'जस्स दक्यिाया तस्स चरित्ताया भयणाए' त्ति यतः सिद्धस्याविरतस्य वा द्रव्यात्मत्वे सत्यपि चारित्रात्मा नास्ति विरतानां चास्तीति भजनेति, 'जस्स पुण चरित्ताया तस्य दवियाया नियम' अत्थि, त्ति चारित्रिणां जोवत्वाव्यभिचारित्वादिति, ‘एवं वीरयातेवि समं ति यथा द्रव्या त्मनश्चारित्रात्मना सह भजनोक्ता नियमश्चैवं वीर्यात्मनाऽपि सहेति, तथाहियस्य द्रव्यात्मा तस्य वीर्यात्मा नास्ति, यथा सकरणवीर्यापेक्षया सिद्धस्य तदन्यस्य त्वस्तीति भजना, वीर्यात्मनस्तु द्रव्यात्माऽस्त्येव यथा संसारिणामिति ॥७॥ अथ कषायात्मना सहान्यानि षट्पदानि चिन्त्यन्ते-जस्सण?मित्यादि, यस्य कषायात्मा तस्य योगात्माऽस्त्येव, नहि सकषायोऽयोगी भवति, यस्य तु योगात्मा तस्य कषायात्मा स्याद्वा न वा, सयोगानां सकषायाणामकष याणां च भावादिति, ‘एवं उवोगाया, एवी' त्यादि, अयमर्थयस्य कषायात्मा तस्योपयोगात्माऽवश्यं भवति, उपयोगरहितस्य कषायाणामभावात् , यस्य पुनरुपयोगात्मा तस्य कषायात्मा भजनया, उपयोगात्मतायां? सत्यामपि कषायिणामेव कषायात्मा भवति निष्कषायाणां तु नासाविति भजनेति, तथा 'कसायाया य नाणाया य परोप्परं दोवि भइयव्वोओ' त्ति कथं यस्य कषायात्मा तस्य ज्ञानात्मा स्यादस्ति स्थानास्ति, यतः कषायण: सम्यगद्दष्टेर्ज्ञानात्माऽस्ति मिथ्यादृष्टेस्तु तस्य नास्त्यसाविति भजना, तथा यस्य ज्ञानात्मास्ति तस्य कषायात्मा स्यादस्ति स्यान्नास्ति, ज्ञानिनां कषायभावात् तदभावाच्चेति भजनेति, 'जहा कसायाया उवओगाया य तहा कसायाया य दंसणाया या त्ति अतिदेश , तस्माच्चेद लब्धं -' जस्स कसायाया तस्स दसणाया नियमं अत्थि' दर्शनरहितस्य घटादेः कषायात्मनोऽभावात् 'जस्स पुण दसणाया तस्स कसायाया सिय अस्थि सिय नत्थि' दशेनवतां
For Private And Personal Use Only

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148