Book Title: Jainagam Nyayasangraha
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana

View full book text
Previous | Next

Page 105
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org दर्शनविषयः Acharya Shri Kailassagarsuri Gyanmandir ७ चरत्वाद्यसम्भव इति, तथा 'पडिनिभे त्ति यत्रोपन्यासोपनये वादिनोपन्यस्तवस्तुनः सद्र्श वस्तूत्तरदानायोपनीयते स प्रतिनिभो यथा कोsपि प्रतिजानीते यदुत - यो मामपूर्व श्रावयति तस्मै लक्ष्यमूल्यमिदं कटोरकं ददामोति, स च श्रावितोऽपि तन्ना पूर्वमिति प्रतिपद्यते, तत् एकेन सिद्धपुत्रेणोक्तं- 'तुज्झ पिया मज्झ पिउणो धारेइ अयं सयस सं । जइ सुयपुत्रं दिज्जउ अह न सुयं खोरयं देहि ॥२॥, छाया - तब पिता मम पितुर्धारयत्यनूनं शतसहस्रम् । यदि श्रुतपूर्वं ददातु अथ न श्रुतं क्षौरकं देहि ॥ १॥ इति प्रतिनिभता चास्य सर्वस्मि - नयुक्ते श्रुतपूर्वैमेवेदं ममेत्येवमसत्यं वचो ब्रुवाणस्य परस्य निग्रहाय तव पिता मम पितुर्धारयति लक्षमित्येवंविधस्य द्विपाशरज्जुकल्पस्यासत्यस्यैव वचस उपन्यस्तत्वादिति, अस्य चोपपत्तिमात्ररूपस्याप्यर्थज्ञापकतया ज्ञातत्वमुक्तमिति, अथवा यथारूढमेव ज्ञातमेष:, तथाहि अत्रायं प्रयोगः नास्त्यश्रुतपूर्वं चित् श्लोकादिममेत्येवमभिमानधनं ब्रूमो वयम् अस्ति तवाश्रुतपूर्व वचनं तव पित मम पितुर्धारत्यनूनं शतसहस्र मिति यथेति । तथा 'हेड, त्ति यत्रोपन्यासोपनये पर्यनुयोगस्य हेतुरुत्तरतयाऽभिधीयते स हेतुरिति, यथा केनापि कश्चित् पर्यनुयुक्त:- हो किं यवाः क्रीयन्ते त्वया ?, स त्वाह-येन मुधैव न लभ्यन्ते इति तथा कस्मात् ब्रह्मचर्यादिकष्टमनुष्ठीयते । यस्मादकृततप ff नरकादौ गुरुतरावेदना भवतीति इदमपि उपपत्तिमात्रमेव ज्ञातत्वेनोक्तमर्थज्ञापकत्वादिति अथवाऽयमपि यथारूढं ज्ञातमेव, तथाह्यस्यैवं प्रयोगः कस्मात त्या प्रव्रज्या क्रियत इति पृष्टः सन् केनापि साधुराह - यतस्तां विना मोक्षो न भवति एतत् समर्थनायैव साधुस्तमाह - भो यत्रप्राहिन् । किमिति त्वया यवाः क्रीयन्ते ? स त्वाह-येन सुधा न लभ्यन्ते, साधोश्चायम For Private And Personal Use Only

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148