Book Title: Jainagam Nyayasangraha
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana

View full book text
Previous | Next

Page 109
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दर्शनविषयः १०१ अन्विति - लिङ्गदर्शनसबन्धानुस्मरणयोः पश्चान्मानं-ज्ञानमनुमानम्, एतल्लक्षणमिदम् – 'साध्याविनाभुवो लिंगात्, सायनिश्वायकं स्मृतम्। अनुमानं तदभ्रान्तं प्रमाणत्वात् समक्षवद् ॥ १॥” इति, एतच्च साध्याविनाभू तहेतुजन्यत्वेनाप्युपचाराद्धेतुरिति, तथा उपमानमुपमा सैवोपन्यं अनेन गवयेन सदृशोऽसौ गौरिति सादृश्यप्रतिपत्तिरूपं, उक्तञ्च -- गां दृष्ट्वाऽयमरण्येऽन्यं गवयं वीक्षते यदा । भूयोऽवयवसामान्यभाजं वर्तुं लकण्ठकम् ॥११॥ तस्यामेव त्ववस्थायां यद्विज्ञानं प्रवर्तते । पशुनैतेन तुल मोऽसौ गोपिण्ड इति सोपमा ॥ २ ॥” इति, अथवा श्रुतातिदेशवाक्यस्य समानार्थोपलम्भनेसंज्ञा संज्ञिसंवन्धज्ञानमुपमानमुच्यत इति, आगम्यन्ते-परिच्छिद्यन्ते अर्था अनेने त्यागमः आप्तवचनसंपाद्यो विप्रकृष्टार्थप्रत्ययः, उक्तञ्च-दृष्टष्टाव्याहताद् वाक्यात् परमार्थाभिधायिनः । तत्त्वग्राहितयोत्पन्नं मानं शब्दं प्रकीर्तितम् ॥१॥ आतोपज्ञमनुल्लध्यमदृष्टेष्टविरोधकम् । तत्वोपदेशकृत् सावं शास्त्र कापथघट्टनम्। ॥१॥ इति, इहान्यथानुपपन्नत्वलक्षणहेतुजन्यत्वादनुमानमेव कार्ये कारणोपचाराद्धेतः, स च चतुर्विधः चतुर्भगीरूपत्वात् , तत्र अस्ति-विद्यते तादति लिङ्गभूतं धूमादिवस्तु इति कृत्वा अस्ति सः अग्न्यादिकः साध्योऽर्थ इत्येव हेतुरिति अनुमानम् । तथा अस्ति तदग्न्यादिकं वस्त्वतो नास्त्यसौ तद्विरुद्धः शीतादिरर्थ इत्येवमपि हेतुरनुमानमिति, तथा नास्ति तदग्न्यादिकमतः शीतकालेऽस्ति स शीतादिरर्थ इत्येवमपि हेतुरनमानमिति, तथा नास्ति तवृक्षत्वादिकमिति नास्ति शिंशपात्वादिकोऽर्थ इत्यपि हेतुरनमानमिति, इह च शब्दे कृतकत्वस्यास्तित्वादस्त्यनित्यत्वं, घटवत्तथा धूमस्यास्तित्वदिहास्त्यग्निर्ममहानस इवेत्यादिकं स्वभावानुमान कार्यानमानंच प्रथमभंगकेन For Private And Personal Use Only

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148