Book Title: Jainagam Nyayasangraha
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनागमन्यायसंग्रहः
भिप्रायो यथा-मुधालाभाभावात् तान् क्रीणसि त्वमेवमहं तां विना तदभा. वात्तां करोमीति, इह च मुधा यवालास्भस्य क्रयणे हेतोः सतो दृष्टान्ततयोप न्यस्तत्वाद्धेतूपन्यासोपनयज्ञाततेति, इह च किञ्चद्विशेषेणैवंविधा ज्ञातभेदाः सम्भवन्त्यन्येऽपि किन्तु ते न विवक्षिताः अन्तर्भावो वा कथञ्चित् गुरुभिर्विवक्षितो न च तं वयं सम्यग् जानीम इति । अथ ज्ञातानन्तरं सातवद्धतोः साध्यसिद्धयङ्गत्वात् तद्भेदान् हेऊ इत्यादिना सूत्रत्रयेणाहव्यक्तं चैतत्, नवरं हिनोति गमयति ज्ञयमिति हेतुः -अन्यथाऽनुपपत्तिलक्षणः, उक्तञ्च-"अन्यथाऽनपपन्नत्वं, हेतोर्लक्षणमीरितम् । तदप्रसिद्धिसन्देहविपर्यासैस्तदाभता ॥१॥” इति, प्रागुक्तश्च हेतु पर्यनयुक्तस्योत्तररूपमुपपत्तिमात्रमयं तु साध्यं प्रत्यन्वयव्यतिरेकवान् तथाविधदृष्टान्तरमृततद्भाव इति, स चैकलक्षणोऽपि किञ्चविशेषाचतुर्धा, तत्र 'जावए त्ति या पयति-वादिनः कालयापनां करोति, यथा काचिदसती एकैकरूपकेण एकेकमुष्ट लिण्डं दात्तव्यमिति दत्ताशिक्षस्य पत्युस्तद्विक्रयार्थमुजयनोप्रेषणोगयेन विटा सेवायां कालयापनां कृतवतीति यापकः, उक्तश्च – 'उम्भामिया य महिला जाव' गहेउम्मि उट्टलिंबाई ॥, इति, इह वृद्धाख्यातम्-प्रतिवादिनं ज्ञात्वा तथा तथा विशेषणबहुलो हेतु: कर्तव्यो यथा कालयापना भवति, ततोऽसौ नावगच्छति प्रकृतमिति, स चेदृशः संभाव्यते-सचेतना वायवः अपरप्रेरणे सति तियनियतत्वाभ्यां गतिमत्त्वात् गोशरीरवदिति, अयं हेतुर्विशेषणबहुलतय परस्य दुरचिगमत्वाद् वादिनः कालयापनों करोति, स्वरूपमस्यानवयुद्धयामानो हि परो न झगित्येवानैकान्तिकत्वादिदूषणोद्भावनाय प्रवर्तितुशकोति, अतो भवत्यस्माद् वादिनः कालयापनांत, अथवायोऽप्रतीतव्याप्तिकतया व्याप्तिसाधकप्रमाणन्तरसव्यपेक्षत्वान्न, झगित्येवसाध्यप्रतीतिं करोति
For Private And Personal Use Only

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148