Book Title: Jainagam Nyayasangraha
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana

View full book text
Previous | Next

Page 103
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६५ दशेनविषयः यथा नित्यः शब्दो घटवद् इह घटे नित्यत्वं नास्त्येवेति कुतस्तत् साधाच्छब्दस्य नित्यत्वमस्तु ? अपिनित्यत्वात्घटस्य तत्साधाच्छन्दस्यानित्यत्वमेवानभिमत सिध्यतोति साध्यानुपयोगीदमुदाहरणम् , तथा सन्तानोच्छेदोमोक्षो दीपस्येवेत्यभ्युपगमे दीपदृष्टान्तादनादिमतोऽपिसन्तानस्यावस्तुता प्रतीयते, तथाहिदीपस्यात्मनश्च सन्तानोच्छेद उत्तरक्षणाजनकत्वात् , तत्त्वे चार्थक्रिया कोरित्वलक्षणसत्वाभावादन्त्यक्षणस्यावस्तुत्वम् , अवस्त्त्वजनकत्वात् पूर्वक्षणस्यापि तत एव पूर्वतरस्यापीत्येवं समस्तस्यापि सन्तानस्यावस्तुत्वम् । अथक्षणान्तरानारंभेऽपि स्वगोचर ज्ञानजनन लक्षणार्थक्रियाकारित्वादन्त्यक्षणो वस्तु भविष्ट ति, नैवम्. एवं हि भूतभाविपर्याय परम्परापि योगिज्ञानं स्वविषयमुत्पादयतीति वस्तुत्वं स्वीकृर्यात् , तन्न क्षणान्तरानारंभे वस्तुत्त्व मित्यतो भवति दीपज्ञातं स्वमतदूषणावहमिति, अथवा अनित्यः शब्दः कृतकत्वाद् घटवदिति वक्तव्ये सम्भ्रमादनित्योघट: कृतकत्वाछब्ददिति वदतो दुरुपनीतमिति विपर्ययोपनयनादिति, अत्र गाथा -- 'पहम अहम्मजुत्तं पडिलोमं अत्तणो उबन्नासो दुरुवणियं च चउत्थं अहम्मजुत्तमि नलदामो । १॥ छाया-प्रथममधर्मटुक्त प्रतिलोमात्मन उपन्यास:, दुरुपनीतं च चतुर्थमधर्मयुक्ते नलदामः ।। १ ॥ पडिलोमे जह अभओ पज्जोयं हरइ अवहिओ संतो' इति "अत्तवन्नासंमि य तलायभेयंमि पिंगलो थवई । अणिमसगेण्हणभिच्छुग दुरवणीए उदाहरणं ॥ १।" छाया-- प्रतिलोम्नि यथाऽभयः प्रद्योत हरांत अपहृतः सन् । आत्मोपन्यासे च तडाक भेदे पिंगलः स्थपतिः । अनिमेषग्राहकभिक्षुदु रुपनीते उदाहरणम् ॥ १॥ इात, उक्त आहरणतदोषोऽधनोपन्यासोपनय उच्यते स च चतुर्दा, तत्र For Private And Personal Use Only

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148