Book Title: Jainagam Nyayasangraha
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana

View full book text
Previous | Next

Page 24
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६ जैनागमन्यायसंग्रहः " -- 2 तं होवणी' इत्यादि, यथेति - यादृशः शवलाया: गोरपत्यं शाबलेयो न तादृशो बहुलाया अपत्यं बाहुलेयो, यथाचायं न तथेतरः, अत्रचशेषधर्मैस्तुल्यत्वाद्भिन्ननिमित्त जन्मादिमात्रतस्तु - वैलक्षण्यात् किंचिद् वैधर्म्य भावनीयम्, 'से किं तं पायवेहम्मे' इत्यादि, अत्र वायसपायसयोः सचेतनत्वाचेतनत्वादिभिर्बहुभिर्धर्मैर्विसंवादात् अभिधानगतवर्णद्वयेन सत्वादि मात्रतश्च साम्यात्प्रायो वैधर्म्यता भावनीया. सर्ववैधम्र्यन्तु न कस्यचित् केनापि संभवति, सत्त्वप्रमेयत्वादिभिः सर्वभावानां समानत्वात् तैरप्यसमानत्वेऽसत्वप्रसङ्गात् तथापि तृतीयभेदोपन्यास वैयर्थमाशंक्याह - तथापि तस्य तैनैवोपम्यं क्रियते यथा नीचेन नीचसदृशं कृतं गुरुघातादि-इत्या दि. आह - नीचेन नीचसदृशं कृतंमित्यादि ब्रुवता साधम्यमेवोक्त स्यान्न वैधम्र्म्य, सत्यं, किन्तुनी चोऽपिप्रायो नैवं विधं महा पापमाचरति किंपुनरनीच, १ ततः सकल जगविलक्षरण प्रवृत्तत्वविवक्षया वैधम्यमिह भावनीयम्, एवं दासाद्यदाहरणेष्वपिवाच्यम् । 'सेतं सव्ववेहम्मे ' इत्यादि निगमनत्रयम् । मूलः - से किं तं श्रागमे १ २ दुविहे पण्णत्ते, तं जहालोइए लाउतरिए । से किं तं लोइए १, २ जणं इमं अण्णाणिहिं मिच्छादिट्टिएहिं सच्छंद बुद्धिमइविगप्पियं, तंजहा - भारहं रामायणं जाव चत्तारि वेया संगोवंगा, से तं लोइए आगमे । से किं लोउत्तरिए १, २ जणं इमं अरिहंतेहिं भगवंतेहिं उप्परगणा देसणधरेहिंतीयपच्चुष्पराणमणागयजाएहिं तिलुक्कवहिमहिअपूइएहिं सव्वरा हिं सव्वदरसीहिं पणीयं दुवाल संगंगत्रिपिडगं, तंजहा आयारो जाव दिट्ठि 1 For Private And Personal Use Only ---

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148