Book Title: Jainagam Nyayasangraha
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
दर्शनविषयः
,
3
9
द्वा श्रोत्रादिप्रभवं तदश्रुतनिश्रितमिति, आह च - "पुच्वं सुयपरिकम्मिय मतिस्स जं संपयं सुयाइय । (त्तं) सुवास्सियमियरं पुरण आस्सियंमइ च उक्क्कं (तं ) " ॥ १ ॥ छाया - पूर्व श्रुतपरिकर्मितमतेयत् साम्प्रतं श्रुतातीतम् । तन्निश्रितमितरत् पुनरनिश्रितं मतिचतुष्कं तत् ||१||” ति 'ए' त्यादि, अत्थो' त्ति अर्थते अधिगम्यतेऽयते वा अन्विष्यत इत्यर्थः, तस्य सामान्यरूपस्य अशेषविशेष निरपेक्षानिर्देश्यस्य रूपादेरेवग्रहणं - प्रथम परिच्छेदनमर्थावग्रह इति निर्विकल्पकं ज्ञानं दर्शनमिति यदुच्यते इत्यार्थः, स च नैश्चायको यः स सामयिको यस्तु व्यवहारिक शब्दोऽयमित्याद्युल्लेखवान् सन्तमहतिक इति श्रयं चेन्द्रियमनः सम्बन्धात् षोढा इति, तथा व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यब्जनं तच्चोपकरणेन्द्रियं शब्दादित्यपरिणतद्रव्यसंघातो वा ततश्च व्यब्जनेन—उपकारणेन्द्रियेण शब्दादित्त्वपरिणतद्रव्याणां व्यञ्जनानामवग्रहो व्यंजनावग्रह इति, अथवा व्यंजनं-इन्द्रियशब्दादिद्रव्यसम्बन्ध इति, आह च"जिज्जइ जेणऽत्थो घडोव्व दीवेण वंजणं तोनं । उवगररिंखिादय सहादिपरि संबन्ध || १||" छाया - व्यज्यते येनार्थो घट इव दीपेन व्यंजन ततस्तत् उपकरणेन्द्रियशब्दादिपरिणतद्रव्यसम्बन्धः ॥ १ ॥ 'त्ति' अयं च मनो नयनवर्जेन्द्रियाणां भवतोति चतुद्धा, नयनमनसोरप्राप्तार्थपरिच्छेदकस्वात् इतरेषां पुनरन्यथेति, ननु व्यंजनावग्रहो ज्ञानमेव न भवति, इन्द्रियशब्दादिद्रव्यसम्बन्धकाले तदनुभवाभावात् श्रधिरादीनामिवेति, नैवं व्यंजना वग्रहान्ते तद्वस्तु ग्रहणादेवोपलब्धिसद्भावात् इह यस्य ज्ञेयवस्तु ग्रहस्यान्ते तत एव ज्ञयवस्तूपादानात् उपलब्धिर्भवति तत् ज्ञानं दृष्ट', र्थावग्रहपर्यन्ते तत एवाथोवग्रहग्राद्यवस्तु ग्रहरणाद् ईहासद्भावात् अर्थाव
-
>
यथाऽ
For Private And Personal Use Only
७७

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148