Book Title: Jainagam Nyayasangraha
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana

View full book text
Previous | Next

Page 90
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २ जैनागमन्यापसंग्रहः छाया -क्रोधाद्या. संपरायास्तैर्युतः संपरैति संसारम्। स च लोभकषायरूपः उपशमकस्य क्षपकस्य वा यस्य स सूक्ष्म संपरायः साधुस्तस्य सरागसंयमः, विशेषणसमासो वा भणनीय इति, वादरा:-स्थूराः सम्परायाः कषाया यस्य साधो यस्मिन् वा संयमेः स तथा-सूक्ष्मसम्परायप्राचीनगुणस्थानकेषु, शेष प्रागवदिति ।‘सुहुमे' त्यादि, सूत्रद्वये प्रथमाप्रथमसमयादिविभागः केवलज्ञानवदिति । अहवे त्यादि, संक्लिश्यमानः संयमः उपशमश्रेण्या: प्रतिपततः, विशुद्धयमानस्तामुपशमश्रेणी वा समारोहत इति । 'वादरे' त्यादि सूत्रद्वयं, बादर सम्पराय सरागसंयमस्य प्रथमाप्रथमसमयता संयम प्रतिपत्तिकालापेक्षया चरमाचरमसमयतातु यदनन्तरं सूक्ष्मसम्परायता असंयतत्वं वा भविष्यात तदपेक्षयेनि, 'अइवे. त्यादि, प्रतिपाती उपशमकस्यान्यस्य वा अप्रतिपातीक्षपकस्येति । सरागस या उक्तोऽतो वीतरागसंयममा - 'वोयरागे' त्यादि, उपशान्ताः प्रदेशतोऽप्यवेद्यमाना: कषाया यस्य यस्मिन् वा स तथा साधुः संयमोवेति - एकादश गुणस्थानवर्ताति, क्षीणकषायो द्वादशगुणस्थानवाति, 'उवसंते' त्यादि सूत्रद्वयं प्रागिव 'खीणे? त्यादि, छादयत्यात्मस्वरूपं यत्तत् छद्मज्ञ नावरणादिघातिकर्म तत्र तिष्ठनोति छद्मस्थः-अकेवली, शेषं तथैव, केवलम उक्तस्वरूपं ज्ञानं च दर्शनं चास्यास्तीति केवलोति । 'छ उमत्थे' त्यादि, स्वयं बुद्धादिस्वरूपं प्रागिवेति, 'सयं बुद्ध' त्यादि नत्र सूत्राणि गतार्थान्येवेति ॥ (स्थानाङ्ग सूत्र ७२ उद्देश १) । मूल:-'अथवा तिविधे ववसाते पं० २०-- पच्चक्खे पञ्चतिते पाणुगामिए ॥ ५, For Private And Personal Use Only

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148