Book Title: Jainagam Nyayasangraha
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana

View full book text
Previous | Next

Page 89
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दर्शनविषयः अपढमसमय०, अहवा चरिमसमय० अचरिमसमय ० (सू०७२) टीकाः-दुर्गतौ प्रपततो जोवान रुणद्धि सुगतौ च तान्-धारयती तिधर्मः श्रुतं-द्वादशाङ्ग तदेवधर्मः श्रुतधर्मः, चर्यते-श्रासेव्यते यत तेन वा चर्यते-गम्यते मोक्ष इति चरित्रं-मूलोत्तरगुणकलापस्तदेव धर्मश्चारित्रधर्म इति । 'सुयधम्मे' इत्यादि, सूत्र्यन्ते सूच्यन्ते वाऽर्था अनेनेतिसूत्रं, सुस्थितत्वेन व्यापित्वेन च सुष्ठूतत्वादवा सूक्त सुप्तमिव वा सुप्तम् , अव्याख्यानेन प्रबुद्धावस्थत्वादिति भाग्यवचनंत्वेवं-सिञ्चतिखरइ जमत्थं तम्हा सुत्तं निरत्त विहिणो वा । सूएइ सवति सुब्बइ सिव्वइ सरए व जेणत्थं ॥१॥ छायासिञ्चति क्षरति यस्मादर्थं तस्मात् सूत्रं निरुक्तविधिना वा, सूचयति श्रवति श्रयते सिच्यते स्मयते वा येनार्थः ॥१॥ अविवरियं सुत्तपि व सुट्टियवावित्त ओ सुवुत्त ति छाया- अविवृतं सुप्तमिव सुस्थितव्यापित्वात सूक्तमिति ॥ अर्यतेऽधिगम्यतेऽर्थ्यते वा याच्यते बुभुत्सुभिरित्यर्थों-व्याख्यानमिति, आहच-'जो मुत्ताभिप्पाो सो अत्थो अजए य जम्हति' छाया-यः सूत्राभिप्राय: मोऽर्थाऽप्यते च यस्मादिति । ' चरित्ते' त्यादि, अगारं-गृह तदद्योगादागारा:- गृहिणस्तेषां यश्चरित्रधर्मः- सम्यक्त्वमूलाणुव्रतादि पालनरूपः स तथा, एवमितरोऽपि, नवरमगारं नास्ति येषां तेऽनगारा: साधव इति । चरित्रधर्मश्च संयमोऽतस्तमेवाह-'दुविहे' त्यादि, सह रागेणअभिष्वङ्गण मायादिरूपेण य. स सरागः स चासौ संयमश्च सरागस्य वा संयम इति वाक्यम् । बोतो-विगतो रागो यस्मात् स चासो संयमश्च वोतरागस्य वा संयम इति वाक्यमिति । ' सरागे ' त्यादि, सूक्ष्म:-असंख्याताकट्टकावेदनतः सम्पराय:-कषायः सम्परैति-संसरति संसारं जन्तुरनेनेति व्युत्पादनात् , आह च-कोहाइ संपराओ तेण जुओ संपरीति संसारं ति, For Private And Personal Use Only

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148