________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
दर्शनविषयः
,
3
9
द्वा श्रोत्रादिप्रभवं तदश्रुतनिश्रितमिति, आह च - "पुच्वं सुयपरिकम्मिय मतिस्स जं संपयं सुयाइय । (त्तं) सुवास्सियमियरं पुरण आस्सियंमइ च उक्क्कं (तं ) " ॥ १ ॥ छाया - पूर्व श्रुतपरिकर्मितमतेयत् साम्प्रतं श्रुतातीतम् । तन्निश्रितमितरत् पुनरनिश्रितं मतिचतुष्कं तत् ||१||” ति 'ए' त्यादि, अत्थो' त्ति अर्थते अधिगम्यतेऽयते वा अन्विष्यत इत्यर्थः, तस्य सामान्यरूपस्य अशेषविशेष निरपेक्षानिर्देश्यस्य रूपादेरेवग्रहणं - प्रथम परिच्छेदनमर्थावग्रह इति निर्विकल्पकं ज्ञानं दर्शनमिति यदुच्यते इत्यार्थः, स च नैश्चायको यः स सामयिको यस्तु व्यवहारिक शब्दोऽयमित्याद्युल्लेखवान् सन्तमहतिक इति श्रयं चेन्द्रियमनः सम्बन्धात् षोढा इति, तथा व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यब्जनं तच्चोपकरणेन्द्रियं शब्दादित्यपरिणतद्रव्यसंघातो वा ततश्च व्यब्जनेन—उपकारणेन्द्रियेण शब्दादित्त्वपरिणतद्रव्याणां व्यञ्जनानामवग्रहो व्यंजनावग्रह इति, अथवा व्यंजनं-इन्द्रियशब्दादिद्रव्यसम्बन्ध इति, आह च"जिज्जइ जेणऽत्थो घडोव्व दीवेण वंजणं तोनं । उवगररिंखिादय सहादिपरि संबन्ध || १||" छाया - व्यज्यते येनार्थो घट इव दीपेन व्यंजन ततस्तत् उपकरणेन्द्रियशब्दादिपरिणतद्रव्यसम्बन्धः ॥ १ ॥ 'त्ति' अयं च मनो नयनवर्जेन्द्रियाणां भवतोति चतुद्धा, नयनमनसोरप्राप्तार्थपरिच्छेदकस्वात् इतरेषां पुनरन्यथेति, ननु व्यंजनावग्रहो ज्ञानमेव न भवति, इन्द्रियशब्दादिद्रव्यसम्बन्धकाले तदनुभवाभावात् श्रधिरादीनामिवेति, नैवं व्यंजना वग्रहान्ते तद्वस्तु ग्रहणादेवोपलब्धिसद्भावात् इह यस्य ज्ञेयवस्तु ग्रहस्यान्ते तत एव ज्ञयवस्तूपादानात् उपलब्धिर्भवति तत् ज्ञानं दृष्ट', र्थावग्रहपर्यन्ते तत एवाथोवग्रहग्राद्यवस्तु ग्रहरणाद् ईहासद्भावात् अर्थाव
-
>
यथाऽ
For Private And Personal Use Only
७७