Book Title: Jainagam Nyayasangraha
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana

View full book text
Previous | Next

Page 84
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७६ जैनागमन्यायसंग्रह: हु खत्रोवसमियो किन्तु स एव उ ह ओवसमलाभो। तंमि सइ होइऽवसं भए. णइ भवपञ्चओ तो सो ॥१॥ छाया-सोऽपिक्षायोपशामिकः किन्तु स एव तु क्षयोपशमलाभः । तस्मिन् सति भवत्यवश्यं भण्यते भवप्रत्ययिकस्ततः ।।१।। यतः-उदयक्खयखओवसमोवसमावि अजं च कम्मुणो भणिया। दव्यं खेत्तं कालं भवं च भावं च संपप्प ॥१॥ छाया-उदयक्षयक्षयोपशमोपशमा यश्चकर्मणो भणिताः । द्रव्यं क्षेत्रकालं भवञ्च भावञ्चसंप्राप्य ॥१॥ 'त्ति, तथा तदावरणस्य क्षयोपशमेभवं क्षायोपशमिकमिति । 'मणपञ्जवे? त्यादि, ऋज्वी-सामान्यग्राहिणीमतिः ऋजुमतिः-घटोऽनेन चिन्तत इत्यध्यवसायनिबन्धनंमनोद्रव्यपरिरच्छित्तिरित्यर्थः, विपुला-विशेष ग्राहिणीमतिः विपुलमतिः-घटोऽनेन चिन्तितः स च सौवर्णः पाटलि पुत्रिकोऽद्यतनोमहान् इत्याद्यध्यवासायहेतुभूता मनोद्रव्यविज्ञप्तिरिति । आह च–'रिजु सामण्णं तम्मत्त गाहिणी रिजुमती मणोनाणं । पायविसेस विमुहं घडमेत्तं चिन्तितं मुणइ ॥ १ ॥' छाया--ऋतु: सामान्यं तन्मात्र प्राहिणी ऋजुमतिर्मनोज्ञानम् । प्रायोविशेषविमुखं घटमात्रं चिन्तितं जा नाति ॥ १॥ "विउलंवत्थु विसेसणमाणं तगगाहिणो मती विउला । चितियमणुसरइघडं पसंगओ पन्जयसएहिं ।।" छाया--विपुलं वस्तु विशेषणमानं तद् ग्राहिणीमतिः विपुला । चिन्तितमनुस्मरति घटं प्रसङ्गतः पर्यायशतैः ।। २॥ 'आभिणियोहिए' इत्यादि, श्रुतं कर्मतापन्नं निनितं-आश्रितं श्रुतं वा निश्रितमनेनेतिश्रुतनिश्रितं, यत् पूर्व मेवश्रुतकृतोपकारस्येदानी पुनस्तद नपेक्षमेवानुप्रवर्तते-तदवग्रहादि लक्षणं श्रुतनिश्रितमिति, यत्पुनः पूर्वं तद परिकर्मितमतेः क्षयोपशमपटीयस्त्वादौत्पत्तिक्यादिलक्षणमुपजायतेऽन्य For Private And Personal Use Only

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148