Book Title: Jainagam Nyayasangraha
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana

View full book text
Previous | Next

Page 83
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org of Acharya Shri Kailassagarsuri Gyanmandir दशनविषयः " ' पराणि तेन । तेभ्यो यद् ज्ञानं परोक्षमह तदनुमानमिव ॥ १ ॥ " ति अथवा परैरुक्षा सम्बन्धनं जन्यजनकभावलक्षणमस्येति परोक्षं - इन्द्रिय मनोव्यवधानेनात्मनोऽथं प्रत्यायकमसाक्षात्कारीत्यर्थः । । ' पच्चकखे' त्यादि केवलं - एकं ज्ञानं केवलज्ञानं तदन्यन्नोकेवलज्ञानम् -- श्रवधिमनः पर्य्यायलक्षण मिति । 'केवले' त्यादि, भवत्थ केवलनाणे चेच" त्ति भवस्थस्य केवलज्ञानं यत्तत्तथा, एवमितरदपि, 'भवत्थे' त्यादि, सहयोगः - काय व्यापारादि भिर्यःस सयोगी, इन्समासान्तत्वात् स चासौ भवस्था तस्य केवलज्ञानमितिविग्रहः, न सन्ति योगा यस्य स न योगीति वा योऽसावयोगीशैलेशीकरणव्यवस्थितः शेषं तथैव, सयोगी' त्यादि, प्रथमः समयः सयोगित्वे यस्य स तथा, एवमप्रथमो - द्वयादिसमयो यस्य स तथा, शेषं तथैव, " अथवे" त्यादि, चरम:- अन्त्य समयो यस्य सयोग्यवस्थायाः स तथा, शेषं तथैव, 'एव' मिति सयोगि सूत्रवत्प्रथमाप्रथमचरमाचरमविशेषण. युक्तम योगसूत्रमपिवाच्यमिति, 'सिद्धे' त्यादि, अनन्तर सिद्धो यः सम्प्रति समये सिद्ध:, सचैकोऽनेको वा, तथा परम्परसिद्धो यस्य द्वयादयः समयाः सिद्धस्य सोऽप्येकोsनेकोवेति तेषां यत् केवलज्ञानं तत्तथाव्यपदिश्यत इति । 'हिना' इत्यादि, ' भवपञ्चइए ति क्षयोपशमनिमित्तत्वेऽयस्य क्षयोपशमस्यापि भव प्रत्यत्त्वेन तत्प्राधान्येन भव एव प्रत्ययो यस्य तद् भव प्रत्ययमिति व्यपदिश्यत इति इदमेवभाष्यकारेण साक्षेपपरिहार मुक्तं, तत्राक्षेपः – “ओहो ओवसभिए भावे भरितो भवो तहोदइ । तो हि भवपचओ वो जुत्तोऽवही दोहं" ।। छाया --- अवधिः क्षायोप शमिके भावे भारणीतो भवस्तथौदयिके । ततः कथं भव प्रत्ययिको वक्तु युक्तोऽधियो ? ||१|| ( होरह ) ति देवनारकयो:, अत्रपरिहारः - सोडवि For Private And Personal Use Only ७५

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148