________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
of
Acharya Shri Kailassagarsuri Gyanmandir
दशनविषयः
"
'
पराणि तेन । तेभ्यो यद् ज्ञानं परोक्षमह तदनुमानमिव ॥ १ ॥ " ति अथवा परैरुक्षा सम्बन्धनं जन्यजनकभावलक्षणमस्येति परोक्षं - इन्द्रिय मनोव्यवधानेनात्मनोऽथं प्रत्यायकमसाक्षात्कारीत्यर्थः । । ' पच्चकखे' त्यादि केवलं - एकं ज्ञानं केवलज्ञानं तदन्यन्नोकेवलज्ञानम् -- श्रवधिमनः पर्य्यायलक्षण मिति । 'केवले' त्यादि, भवत्थ केवलनाणे चेच" त्ति भवस्थस्य केवलज्ञानं यत्तत्तथा, एवमितरदपि, 'भवत्थे' त्यादि, सहयोगः - काय व्यापारादि भिर्यःस सयोगी, इन्समासान्तत्वात् स चासौ भवस्था तस्य केवलज्ञानमितिविग्रहः, न सन्ति योगा यस्य स न योगीति वा योऽसावयोगीशैलेशीकरणव्यवस्थितः शेषं तथैव, सयोगी' त्यादि, प्रथमः समयः सयोगित्वे यस्य स तथा, एवमप्रथमो - द्वयादिसमयो यस्य स तथा, शेषं तथैव, " अथवे" त्यादि, चरम:- अन्त्य समयो यस्य सयोग्यवस्थायाः स तथा, शेषं तथैव, 'एव' मिति सयोगि सूत्रवत्प्रथमाप्रथमचरमाचरमविशेषण. युक्तम योगसूत्रमपिवाच्यमिति, 'सिद्धे' त्यादि, अनन्तर सिद्धो यः सम्प्रति समये सिद्ध:, सचैकोऽनेको वा, तथा परम्परसिद्धो यस्य द्वयादयः समयाः सिद्धस्य सोऽप्येकोsनेकोवेति तेषां यत् केवलज्ञानं तत्तथाव्यपदिश्यत इति । 'हिना' इत्यादि, ' भवपञ्चइए ति क्षयोपशमनिमित्तत्वेऽयस्य क्षयोपशमस्यापि भव प्रत्यत्त्वेन तत्प्राधान्येन भव एव प्रत्ययो यस्य तद् भव प्रत्ययमिति व्यपदिश्यत इति इदमेवभाष्यकारेण साक्षेपपरिहार मुक्तं, तत्राक्षेपः – “ओहो ओवसभिए भावे भरितो भवो तहोदइ । तो हि भवपचओ वो जुत्तोऽवही दोहं" ।। छाया --- अवधिः क्षायोप शमिके भावे भारणीतो भवस्तथौदयिके । ततः कथं भव प्रत्ययिको वक्तु युक्तोऽधियो ? ||१|| ( होरह ) ति देवनारकयो:, अत्रपरिहारः - सोडवि
For Private And Personal Use Only
७५