________________
Shri Mahavir Jain Aradhana Kendra
७४
www.kobatirth.org
जैनागमन्यायसंग्राहः
Acharya Shri Kailassagarsuri Gyanmandir
तिरिक्खजोणीयाणं चैत्र १५, मणपज्जवरण | दुविहे पं० तं ० उज्जुमति चैव विउलमति चेव १६० परोक्खेणाखे दुविहे पन्नत्ते, तंआभिणिवोहिणा चैव सुयनाणे चेव, १७ आभिणिवोहियणोणे दुविहे पं० तं ० - सुयनिस्सिए चेव असुयनिस्सिए चैव १८, सुयनिस्सिए दुविहे पं० तं० - अत्थोग्गहे चैव वंजगोग्गहे चेव १६, सुनिस्सितेऽवि एमेव २०, सुयनाणे दुविहे पं० तं०— अंगपवि चैव गवाहिरे चैव २१, अंगवाहिरे दुविहे पं० तं ० आवस्सए चेव आवस्यवइरित्ते चैव २२, आवस्यवतिरित्तै दुविहे पं० तं० -कालिए चैव उक्कालिए चैव ॥२३॥, (सू०७१ )
-19
•
टीका: सुगमानि, नवरं ज्ञानं विशेषावबोधः अश्नाति भुक्ते अश्रुते वा व्याप्नोति ज्ञानेनार्थानित्यचः - अत्मा तं प्रति वर्तते इन्द्रियमनोनिरपेक्षत्वेन तत् प्रत्यक्षम् - अव्यवहितत्त्वेनार्थं साक्षात करण्दक्षमिति, आह च " अक्खो जीवो अत्थव्यावरणभोयर गुणािओ, जेण । तं पइ Tags नाणं जं पञ्चखं तमिह तिविहं ॥ | १ ||११ छाया - अक्षो जीवोऽर्थव्यापन भोजन गुणान्वितो येन । तं प्रति वर्तते ज्ञानं यत्प्रत्यक्षं तदित्रिविधम् ॥ १ ॥ 'ति' परेभ्यः - अक्षापेक्षया पुद्गलमयत्वेन द्रव्येन्द्रियमनोभ्योऽक्षस्य - जोवस्य यत्तत्परोक्षं निरुक्तवशादिति, आहच अक्खरसपोग्ग लकया जं दुव्विदियमा परा तेण । तेहिंतो जं नाणं परोकखमिह तमगुमागंव ॥ १ ॥" छाया - अक्षात् पुद्गलमयानि यद्रव्येन्द्रियमनांसि
I
For Private And Personal Use Only