Book Title: Jainagam Nyayasangraha
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नयद्वारम्
ज्ञाननयमतेन सामायिकम , अथ क्रियानयमतेन तद् विचार्यते-तत्रासौ क्रियैव सकलपुरुषार्थसिद्धेः प्रधानं कारणमिति मन्यमानो ज्ञाननय मतव्याख्यातामेवमेवगाथामाह -- "नायम्मी” त्यादि, इयं च क्रियानय मतेनेत्थंव्याख्यायते - इह ज्ञाते ग्रहीतव्ये अग्रहीतव्ये चैवार्थे सर्वामपि पुरुषार्थसिद्धिमभिलषता यतितव्यमेवप्रवृत्यादिलक्षणा क्रियैव कर्तव्येति, एवमत्र व्याख्याने एवकारः स्वस्थान एव योज्यते, एवंचमति ज्ञातेऽप्यर्थे क्रियैव साध्या, ततो ज्ञानं क्रियोपकरणत्वाद्गौणमित्यतः सकलस्यापि पुरुषार्थस्य क्रियैव प्रधान कारणमित्येवं य उपदेशः स नयः प्रस्तावात् क्रियानयः, शेषपूर्ववत् । अयमपि स्वपक्षसिद्धये युक्तीरुभावांतननु क्रियैव प्रधानं पुरुषार्थसिद्धिकारणं, यत आगमेऽपि तीर्थकरगणधरै क्रिया विकलानां ज्ञानं निष्फलमेव उक्त', सुबहंपि सुयमहीयं किं काही चरण विमुक्कस्स । अन्धस्स जह पलिता दीवसयसहस्स कोडोयि ।। १ ।। छाया-सुबहपि श्रुतमधीतं किं करिष्यति चरण विप्रमुक्तस्य । अधस्य यथा प्रदीप्ता दोपशत सहस्रकोट्यपि ॥ नाणं सविसयनिययं न नाण मित्तण कज निष्फत्ती, मग्गरणू दिटुंतो होइ सचिट्ठो अचिट्ठो य ॥ १२। छाया-ज्ञानं स्वविषय नियनं न ज्ञानमात्रेण कार्यनिष्पत्ति: । मागेज्ञो दृष्टान्तोभवति सचेट्रोऽचेष्टश्च ॥२॥ जाणतोऽविय तरिउ काइयजोगं न जुजई जो । सो वुझइ सोएणं एवं नाणी चरणहीणो । ३॥ छाया--जानन्नपि तरीतु कायिकयोग न युनक्ति यस्तु । स उह्यते स्त्रोतसा एवं ज्ञानी चरणहीनः ॥ ३॥ जहा खरो चंदण भारवाही " इत्यादि, छाया--यथा खरश्चन्दन भारवाही" इत्यादि, तथा अन्यरप्युक्तम् -- क्रियैव फलदापसां न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्य भोगज्ञो न ज्ञानात्सु खितोभवेद् ॥१॥ इति एवं तावत् क्षायोपशमिक चरणक्रियामङ्गीकात्य
For Private And Personal Use Only

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148