Book Title: Jainagam Nyayasangraha
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana

View full book text
Previous | Next

Page 80
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७२ जैनागमन्यायसंग्राहः औपशमिके तूदयविष्कम्भणमात्रमेव, आहच-मिच्छत्तं जमुइन्नं तं वीणं अणुइयं च उवसंतं । मीसीभाव परिणयं वेइजतं खोवसमं ।। १ ॥ छाया-मिथ्यात्वं यदुदीर्णं ता क्षीणं अनुदीर्ण चोपशान्तम् । मिश्रीभाव परिणतं वेद्यमानं क्षायोगशमिकम् ।। १ ।। त्ति, एतदपि जघन्यतोऽन्तमुहूर्त स्थितिकत्यादुत्कर्षतः घटषष्टि सागरोपस्थितिकत्वाच प्रति पातीति, यदपि च क्षपकस्य सम्यगदर्शनदलिकचरमपुद्गलानुभवनरूपं वेदकमित्युच्यते तदपि क्षायोपशमिकभेदत्वात् प्रतिपात्येवेति, तथा मिथ्यात्व सम्यग्मिथ्यात्वसम्यक्त्वमोहनीयक्षयात् , क्षायिकमिति, श्राहच-"खीणे दसणमोहे तिविहमिविभवनियाणभूयंमि। निष्पच्च वायमउलं सम्मत्त खाइयं होइ।। १॥ छाया-- क्षीणे दर्शनमोहे त्रिविधेऽपि भवनिदानभूते । निष्प्रत्यपायमतुलं सम्यक्त्वं क्षायिक भवति ।। १ ।। त्ति, इदन्तु क्षायिकत्वादेवाप्रतिपाति, अत एव सिद्धत्वेऽ प्यनुवर्तते इति । 'मिछादंसणे' इत्यादि, अभिग्रहः -- कुमतपरिग्रहः स यत्रास्ति तदाभिग्राहिकं तद् वियरोतम् --अनभिग्रहिकमिति । 'अाभग्गाहिए। इत्यादि अभिग्राहिक मिथ्यादर्शनं सपर्यवसितं -सपर्यवसानं सम्यक्त्व प्राप्तौ, अपर्यवसितमभव्यस्य सम्यक्त्वाप्राप्तः, तञ्च मिथ्यात्व मात्रमप्यतीत काल नयानुवृन्याऽऽभियाहिकामति व्यापदिश्श्यते, अनीभग्राहिक भव्यस्य सपर्यवसितमितरस्यापर्यवसितामति, अत एवाह-एवं अरणभी' त्यादि । दर्शनमभिहितमथ ज्ञानमभिधीयते, तत्र दुबिहे नाणे इत्यादीनि आवस्सग वइरित्ते दुविहे' इत्यादि सूत्रावसानानि त्रयो विशंति: सूत्राणि ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148