Book Title: Jainagam Nyayasangraha
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
,
Acharya Shri Kailassagarsuri Gyanmandir
दर्शनविषयः
णीमनुप्रविष्टस्यानन्तानुबन्धिनां दर्शनमोहनीयत्रयस्य चोपशमादौपशमिकं भवति, यो वाऽनादिमिध्यादृष्टिरकृत सम्यकत्व मिध्यात्वमिश्राभिधान शुद्धाशुद्धो भयरूपमिथ्यात्वपुद् गलत्रिपुञ्जीक एव अक्षीण मिध्यादर्शनोऽक्षपक इत्यर्थः सम्यकत्वं प्रतिपद्यते तस्योपशमिकं भवतीति कथं १ - इह यदस्य मिथ्यादर्शनमोहनीयमुदीर्णं तदनुभवेनैवो पक्षीणमन्यत्तु मन्दपरिणामतया नोदितमतस्तदन्तमुहूर्त्त मात्रमुपशान्तमास्ते, विष्कम्भितोदयमत्यर्थः, तावतं कालमस्योपशमिकसम्यक्त्वलाभ इति श्राह च 'उवसामगसे हिगयरस' होह उवसामि तु सम्मतं । जो वा श्रकयतिपुञ्जो श्रखवियमित्रो लहइ सम्मं ॥ छाया - उपशमश्रेणिगतस्य भवति श्रपशमिकंतु सम्यक्त्वम् 1 यो वाऽकृतत्रिपुञ्जोऽक्षपित मिथ्यात्वो लभतेसम्यकूत्वम् || १ || खीणम्मि उदिनंमि अणुदिज्ज ते य सेसमिच्छत्ते । अन्तोमुहूत्त कालं उवसमसम्मं लहइ जीवो ॥ २ ॥" छाया - क्षीणे उदीर्णे अनुदीर्णे च शेषमिध्यात्वे । अन्तर्मुहूर्त्तकालमौपशमिकसम्यक्त्वं लभते जोवः || २ || चि । अन्तर्मुहूर्त्त मात्र कालत्वादेवास्य प्रति पातित्त्वं यश्चानन्तानुबन्ध्युदये पशमिकसम्यक्त्वात् प्रतिपततः सास्वादनमुच्यते तदौपशमिकमेव तदपि च प्रतिपात्येव, जघन्यतः समयमात्रत्वादुत्कृष्टतस्तु पडाबलिकामा नत्वादस्येति, तथेह यदस्य मिथ्यादर्शन दलिकमुदीर्ण तदुपक्षीणं यच्चानुदीर्ण तदुपशान्तम्, उपशान्तं नाम विष्कम्भितोदयमपनीतमिध्यास्वभावं च तदिहक्षयोपशमस्वभावमनुभूयमानं क्षायोपशमिकमित्युच्यते नन्वौपशमिकेऽपेि क्षयश्चोपशमश्च तथेहापीतिकोऽनयोर्विशेष १, उच्यते, अयमेवहि विशेष. या दह वेद्यते दलिकं न तत्र, इह हि क्षायोपशमिके पूर्वशमितमनुसमयमुदेति वेद्यते क्षीयते च,
"
For Private And Personal Use Only
७१

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148