________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
,
Acharya Shri Kailassagarsuri Gyanmandir
दर्शनविषयः
णीमनुप्रविष्टस्यानन्तानुबन्धिनां दर्शनमोहनीयत्रयस्य चोपशमादौपशमिकं भवति, यो वाऽनादिमिध्यादृष्टिरकृत सम्यकत्व मिध्यात्वमिश्राभिधान शुद्धाशुद्धो भयरूपमिथ्यात्वपुद् गलत्रिपुञ्जीक एव अक्षीण मिध्यादर्शनोऽक्षपक इत्यर्थः सम्यकत्वं प्रतिपद्यते तस्योपशमिकं भवतीति कथं १ - इह यदस्य मिथ्यादर्शनमोहनीयमुदीर्णं तदनुभवेनैवो पक्षीणमन्यत्तु मन्दपरिणामतया नोदितमतस्तदन्तमुहूर्त्त मात्रमुपशान्तमास्ते, विष्कम्भितोदयमत्यर्थः, तावतं कालमस्योपशमिकसम्यक्त्वलाभ इति श्राह च 'उवसामगसे हिगयरस' होह उवसामि तु सम्मतं । जो वा श्रकयतिपुञ्जो श्रखवियमित्रो लहइ सम्मं ॥ छाया - उपशमश्रेणिगतस्य भवति श्रपशमिकंतु सम्यक्त्वम् 1 यो वाऽकृतत्रिपुञ्जोऽक्षपित मिथ्यात्वो लभतेसम्यकूत्वम् || १ || खीणम्मि उदिनंमि अणुदिज्ज ते य सेसमिच्छत्ते । अन्तोमुहूत्त कालं उवसमसम्मं लहइ जीवो ॥ २ ॥" छाया - क्षीणे उदीर्णे अनुदीर्णे च शेषमिध्यात्वे । अन्तर्मुहूर्त्तकालमौपशमिकसम्यक्त्वं लभते जोवः || २ || चि । अन्तर्मुहूर्त्त मात्र कालत्वादेवास्य प्रति पातित्त्वं यश्चानन्तानुबन्ध्युदये पशमिकसम्यक्त्वात् प्रतिपततः सास्वादनमुच्यते तदौपशमिकमेव तदपि च प्रतिपात्येव, जघन्यतः समयमात्रत्वादुत्कृष्टतस्तु पडाबलिकामा नत्वादस्येति, तथेह यदस्य मिथ्यादर्शन दलिकमुदीर्ण तदुपक्षीणं यच्चानुदीर्ण तदुपशान्तम्, उपशान्तं नाम विष्कम्भितोदयमपनीतमिध्यास्वभावं च तदिहक्षयोपशमस्वभावमनुभूयमानं क्षायोपशमिकमित्युच्यते नन्वौपशमिकेऽपेि क्षयश्चोपशमश्च तथेहापीतिकोऽनयोर्विशेष १, उच्यते, अयमेवहि विशेष. या दह वेद्यते दलिकं न तत्र, इह हि क्षायोपशमिके पूर्वशमितमनुसमयमुदेति वेद्यते क्षीयते च,
"
For Private And Personal Use Only
७१