________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दर्शनविषयः
मूल: दुविहे दंसणे पन्नत्ते तं० – सम्मद सणे चैव मिच्छादंसणे चैव १ सम्म सो दुविहे पं तं० सिग्गसमम्द स चैव अभिगमसम्मद सणे चैव २ सिग्गसम्मद सो दुविहे पं, तं० --- पडिवाई चैव अपडिवाई चेव ३ अभिगम सम्मद्द स दुविहे पं तं ० - पडिवाई चैव अप्पडिवाई चेव ४ मिच्छादंसणे दुविहे पं, तं० - अभिग्गहियमिच्छदंसणे चैव ५ अभिगहिय मिच्छादंसणे चैव श्रभिग्गाहियमिच्छदिसणे दुविहे पं, तं०सपज्जवसिते चैव अपज्जवसिते चैव ६ एवं अणभिहितमिच्छादंसणेऽवि७ (सू० ७०)
टीका :- 'दुविहे दसणे' इत्यादि सूत्राणि सप्त सुगमान्येव, नवरं, दृष्टिर्दर्शनम् - तत्त्वेषु रुचिः तच्च सभ्यग्विपरीतं जिनोक्तानुसारि, तथा मिय्था - विपरीतमिति । 'सम्मदंसणे' इत्यादि, निसर्गः स्वभावोऽनुपदेश इत्यनर्थान्तरं, अभिगमोऽधिगमो गुरूपदेशादिरिति ताभ्यांयत्तत् तथा, क्रमेण मरुदेवी भरतवदिति, 'निसर्गे' त्यादि, प्रतिपतनशीलं प्रतिपाति सम्यग् दर्शनमौपशमिकं क्षायोपशमिकं च प्रतिपाति क्षायिक तत्रैषां क्रमेण लक्षणं - इहोपशमिकी -
"
2
७०
For Private And Personal Use Only