________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रुतनिश्रितम्
६६
मधिज्जा भवति, तंजा धारणा साधारणा ठवरणा पट्टा कोड े,
से तं धारणा || ( सू० ३४ )
day
टीका 'से किं तमित्यादि सुगमं यावद्वारणा इत्यादि, अत्रापि सामान्यत एकार्थानिविशेषार्थचिन्तायां पुनर्भिन्नार्थानि तत्रापायानन्तरमवगतस्यार्थस्यावियुत्यान्तर्मुहूर्त्तकालं यावद्धरणं धारणा, ततस्तमेवार्थमुपयोगात् च्युतं जघन्यतोऽन्तमु हूत्तदुत्कर्षतोऽसंख्येय कालात् परतो यत्स्मरणं सा धारणा, तथा स्थापनं स्थापना, आपायावधारितस्यार्थस्य हृदिस्थापनं, वासेनेत्यर्थः अन्ये तु धारणास्थापनयोर्व्यत्यासेनस्वरूपमाचक्षते, तथा प्रतिष्ठापनं प्रतिष्ठा - अपायाबधारितस्यैवावर्थस्य हृदिप्रभेदेन प्रतिष्ठापनमित्यर्थः, कोष्ठ इव कोष्ठः अविनष्टसूत्रार्थ धारणमित्यर्थः । 'सेतं धारण सेयंधारणा' ।
>
For Private And Personal Use Only