________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनागमन्यायसंग्रहः तस्स णं इमे एगढिा नाणाघोसा नाणावजणा पंचनामधिज्जा भवन्ति, तं जहा-आउट्टण या पञ्चाउट्टणया अवाए बुद्धि विएणणा, से तं अवाए ॥ (सू० ३३)
टीकाः-अत्र श्रोत्रेन्द्रियेणावायः श्रोत्रेन्द्रियावायः, श्रोत्रेन्द्रियनि मित्तमर्थावग्रहमधिकृत्य यः प्रवृत्तोऽपाय: स श्रोत्रेन्द्रियापाय इत्यर्थः, एवं शेषा अपि भावनीयाः । तस्स ण : मित्यादि प्रागवत्' अत्रापि सामान्यत एकार्थिकानि, विशेषचिन्तायां पुनर्नानार्थानि, तत्र आवर्तते-ईहातो निवृत्यापायभाव प्रत्यभिमुखो वर्तते येन बोधपरिणामेन स आवर्तनस्तद्भाव आवर्तनता, तथा आवर्तनं प्रति येगता अर्थ विशेषषूत्तरोत्तरेषु विवक्षिता अपायप्रत्यासन्नतरा बोधविशेषास्ते प्रत्याबतेनाः तद्भावः प्रत्यावर्तनता, तथा अपायो-निश्चयः सर्वथा ईहाभावाद् विनिवृत्तस्यावधारणाअवधारितमर्थमवगच्छतो यो बोधविशेष: सोऽपाय इत्यर्थः, ततस्तमेवारधारितमर्थ क्षयोपशमविशेषात् स्थिरतया पुनः, पुनः स्पष्टतरमववुध्यमानस्य या बोधपरिणतिः सा बुद्धिः, तथा विशिष्टं ज्ञानं विज्ञानं-क्षयोपशमविशेषादेवावधारितार्थविषय एव तीव्रतरधारणा हेतुबोधविशेषः, से तं अवाए। इति निगमनम् ॥
मल:-से किं तं धारणा ? धारणा छबिहा पएणत्ता, तंजहा सोइंदिअधारणा चविखंदिअधारणा घाणिदिअधारणा जिभिंदिअधारणा फासिंदिअधारणा नोइंदिअधारणा। तीसे णं इमे एगडिया नाणाघोसा नाणावंजणा पंच ना.
For Private And Personal Use Only