Book Title: Jainagam Nyayasangraha
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनागमन्यायसंग्रहः
भूल -तस्स णं इमे एगढिया नाणाघोसा नानावंजणा पंच नामधिज्जा भवन्ति, तंजहा-ओगेण्हणया उवधारणया सवणया अवलंबणया मेहा । सेत्तं उग्गहे सू० ३१)
टोका :-'तस्य' सामान्येनावग्रहस्य “ण” मिति वाक्यालंकारे 'अमूनि वक्ष्यमाणानि एकार्थिकानि 'नाना घोसाणि त्ति घोषा:- उदात्तादयः स्वरविशेषाः, आह च चूर्णिकृत- "घोसा उदात्तादओ सरविसेसा” नाना घोषा येषां तानि नानाघोपाणि, तथा नानाव्यञ्जनानि-कादीनि येषां तानि नाना व्यञ्जनानि, पञ्चनामान्येव नामधेयानि भवन्ति, 'तयथे' ति तेषामेवो. पदर्शने, 'भोगिरहणया' इत्यादि, यदा पुनरवग्रहविशेषानपेक्ष्यामूनि पञ्चापिनामधेयानि चिन्त्यन्ते तदा परस्परंभिन्नार्थानि वेदितव्यानि, तथाहि-इहावग्रहस्त्रिधा, तद्यथा-व्यञ्जनावग्रहः सामान्यार्थावग्रहो विशेषसामान्यार्थावग्रहश्च, तत्र विवेषसामान्यर्थावग्रह औपचारिकः, सचानन्तरमेवाग्रदर्शयिष्यते, तत्र ‘ोगिण्हणय' त्ति अवगृह्यतेऽनेनेति अवग्रहणं, करणेऽनट, व्यञ्जनावग्रहप्रथमसमयप्रविष्टशब्दादिपुद्गलादानपरिणामः, तद् भावोऽवग्रहणता । तथा 'उवधारणय' त्ति धार्यतेऽनेनेतिधारणं, उप-सामीप्येनधारणं उपधारणं-- व्यञ्जनावग्रहेऽपि द्वितीयादि समयेषुप्रतिसमयमपूवापूर्वशब्दादि पुद्गलादानपुरस्सरं प्राक्तनप्राक्तनसमयगृहीतशब्दादिपुद्गलधारणपरिणामः तद् भाव उपधारणता, तथा “स वणय” त्ति श्रूयतेऽनेनेति श्रवणम् - एकसामायिक: सामान्यार्थावग्रहरूपो , बोधपरिणामः तदभावः श्रवणता, तथा 'अवलंबणय ति अवलम्ब्यते इति अवलम्बन, 'कृबहुल' मिति वचनात् कर्मण्यनट् , विशेषसामान्यार्थावग्रहः
For Private And Personal Use Only

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148