Book Title: Jainagam Nyayasangraha
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana

View full book text
Previous | Next

Page 73
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org , Acharya Shri Kailassagarsuri Gyanmandir श्रतनिश्रितम् ६५ 3 कथं विशेषसामान्यार्थावमहोऽवलम्बन मिति १, चेत उच्यते इह शब्दो ऽयमित्यपि ज्ञानं विशेषावगमनरूपत्वाद्वायज्ञानं, तथाहि-- शब्दोऽयं नाशब्दो रूपादिः इति शब्दस्वरूपावधारणं विशेषावगमः, ततोऽस्मात् यत् पूर्वमनिर्देश्यसामान्यमात्रग्रहणमेकसामयिक स पारमार्थिकार्थाव ग्रहः, तत ऊर्ध्वं तु यत् किमिदमिति विमर्शनं सा ईहा, तदनन्तरं तु यच्छब्द स्वरूपावधारणं शब्दोऽयमिति तदवायज्ञानं तत्रापि यदा उत्तरधर्म जिज्ञासा भवति - किमयं शब्दः शाङ्खः किं वा शाङ्ग : १ इति तदा पाश्चात्य शब्द इति ज्ञानं विशेषावगमापेक्षया सामान्यम त्रालम्बनमित्यवग्रह इत्युपचर्यते, स च परमार्थतः सामान्यविशेषरूपार्थालम्बन इति विशेष सामान्यार्थावग्रह इत्युच्यते इदमेव च शब्द इति ज्ञानमवलम्ब्य किमयं शांख: ? किंवा शाङ्ग : ? इति ज्ञानमुदयते, ततो विशेषसामान्यार्थावग्रहोऽबलम्बन इत्युक्तः, ततोऽवलम्बनस्य भावोऽवलम्बनता, ततोऽप्यूर्ध्व किमयं शांख: ? किं वा शाङ्ग इतीहित्वा यच्छांख एव शाङ्ग एव वेति ज्ञानं तदवायज्ञानं, तदपि च किमयं शांग्वोऽपि शब्द: मंद्रः किं वा तार : १ इत्युत्तरविशेष जिज्ञासायां पाश्चात्य पाश्चत्यमवायज्ञानमुत्तरोत्तरविशेषावगमापेक्षया सामान्यार्थावलम्बनमित्यवग्रह इत्युपचर्यते, किं मन्द्रः ? किं वा तारः ? इतीह मन्द्र एवायं तार एवायमित्यवायः, एवमुत्तरोत्तर विशेष जिज्ञासायां पाश्चात्यं पाश्चात्यमवाय ज्ञानमुत्तरोत्तर विशेषाव गमापेक्षया सामान्यार्थावलम्बनमित्यवग्रह इत्युपचर्य ते यदा उत्तरधर्मजिज्ञासा न भवति तदा तदत्यं विशेषज्ञानमवाय J ज्ञानमेव, नावग्रह इत्युपचर्यते, उपचार निबंधनाभावात् उत्तरविशेषाकांक्षाया अपगमात् ततस्तदनन्तरमविच्युतिरूपा धारणा प्रवर्तते, वास For Private And Personal Use Only "

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148