Book Title: Jainagam Nyayasangraha
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana

View full book text
Previous | Next

Page 76
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनागमन्यायसंग्रहः तस्स णं इमे एगढिा नाणाघोसा नाणावजणा पंचनामधिज्जा भवन्ति, तं जहा-आउट्टण या पञ्चाउट्टणया अवाए बुद्धि विएणणा, से तं अवाए ॥ (सू० ३३) टीकाः-अत्र श्रोत्रेन्द्रियेणावायः श्रोत्रेन्द्रियावायः, श्रोत्रेन्द्रियनि मित्तमर्थावग्रहमधिकृत्य यः प्रवृत्तोऽपाय: स श्रोत्रेन्द्रियापाय इत्यर्थः, एवं शेषा अपि भावनीयाः । तस्स ण : मित्यादि प्रागवत्' अत्रापि सामान्यत एकार्थिकानि, विशेषचिन्तायां पुनर्नानार्थानि, तत्र आवर्तते-ईहातो निवृत्यापायभाव प्रत्यभिमुखो वर्तते येन बोधपरिणामेन स आवर्तनस्तद्भाव आवर्तनता, तथा आवर्तनं प्रति येगता अर्थ विशेषषूत्तरोत्तरेषु विवक्षिता अपायप्रत्यासन्नतरा बोधविशेषास्ते प्रत्याबतेनाः तद्भावः प्रत्यावर्तनता, तथा अपायो-निश्चयः सर्वथा ईहाभावाद् विनिवृत्तस्यावधारणाअवधारितमर्थमवगच्छतो यो बोधविशेष: सोऽपाय इत्यर्थः, ततस्तमेवारधारितमर्थ क्षयोपशमविशेषात् स्थिरतया पुनः, पुनः स्पष्टतरमववुध्यमानस्य या बोधपरिणतिः सा बुद्धिः, तथा विशिष्टं ज्ञानं विज्ञानं-क्षयोपशमविशेषादेवावधारितार्थविषय एव तीव्रतरधारणा हेतुबोधविशेषः, से तं अवाए। इति निगमनम् ॥ मल:-से किं तं धारणा ? धारणा छबिहा पएणत्ता, तंजहा सोइंदिअधारणा चविखंदिअधारणा घाणिदिअधारणा जिभिंदिअधारणा फासिंदिअधारणा नोइंदिअधारणा। तीसे णं इमे एगडिया नाणाघोसा नाणावंजणा पंच ना. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148