Book Title: Jainagam Nyayasangraha
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana

View full book text
Previous | Next

Page 53
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नयद्वारम् ४५ अत्थमि। जइव्वमेव इइ जो उवएसो सो नम्रो नाम ॥ १४० ॥ सव्वेसिंपि नयाणं बहुविहवत्तव्वयं निसामित्ता । तं सन्न नयविसुद्ध जं चरण गुणडिओ साहु ॥ १४१ ॥ से तं नए । अणुयोगद्दारा सम्मता ( सू० १५२ ) टीका: - " ज्ञाते" सम्यन्- अवगते । गिरिहयव्वे" ग्रहीतव्ये उपादेय इत्यर्थः " अग्रहीतव्ये" अनुपादेये, सच हेय उपेक्षणीयश्व द्वयोरप्यग्रहणाविशेषात् च शब्द उक्त समुच्चये, अथवा अग्रहीतव्य शब्देन हेय एबैको गृह्यते उपेक्षणीयं त्वनुक्तमप्ययमेव चकारः समुचिनोति एवो गाथालंकारमात्रे " श्रत्थमित्ति " अर्थे " ऐहिकामुष्मिके, तत्र ऐहिको ग्रहीतव्यः स्रक्- चन्दनाङ्गनादिः अग्रहोतव्योऽहिविष कण्टकादिरुपेक्षणीयस्तृणादिः, आमुष्मिको महोतव्य:सम्यग्दर्शनचारित्रादिः ग्रहीतव्यो मिथ्यात्वादिरुपेक्षणीयस्तुस्वविभूत्यादि, एवंभूतेऽर्थे यतितव्यमेवेति, अत्रैव कारोऽवधारणे, तस्य च व्यवहितः प्रयोगः तद् यथा ज्ञात एवेति, तदयमर्थो - ग्राह्यग्राह्योपेक्षणीयेऽर्थे ज्ञात एव तत् प्राप्तपरिहारोपेक्षार्थिना यतितव्यं प्रवृत्यादि प्रयत्नः कार्य्य इति, "इति” एवंभूतः सर्वव्यवहाराणां ज्ञान निबन्धनत्व प्रतिपादनपरो य उपदेशः स किमित्याह -" नय " इति प्रस्तावाज् ज्ञाननयो “नामेति । शिष्यामंत्रणे इत्यक्षरघटना ॥ भावार्थस्त्वयम् - इह ज्ञाननयोज्ञानप्राधान्यख्यापनार्थं प्रतिपादयति- नन्वैहिका मुष्मिक फलार्थिना तावत्सम्यग्विज्ञात एवार्थे प्रवर्तितव्यम्, अन्यथा प्रवृत्तौ फलविसंवाददर्शनाद् आगमेऽपि च प्रोक्त-पढमं नाणं तदए" लक्षण: For Private And Personal Use Only

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148