Book Title: Jainagam Nyayasangraha
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नयद्वारम्
४६ दाह पाकाद्यर्थिनां दहन परिज्ञानमात्रादेव तत् सिद्धिर्भवति, किन्तु तदानयनसंधुक्षणज्वालादिक्रियानुष्ठानादपि, न च तीर्थकरोऽपि केवलज्ञान मात्रान्मुक्तिं साधयति, किन्तु यथाख्यात चारित्रक्रियातोऽपि , तस्मात् सर्वत्र ज्ञानक्रियाविनाभाविन्येव पुरुषार्थसिद्धिः, ततस्तदविनाभावित्वलक्षरणो हेतुर्यथा पुरुषार्थसिद्धेनिनिबन्धनत्वं साधयति तथा क्रियानिबन्धनत्वमपि, तामप्यन्तरेण तदसिद्धेरित्यनेकान्तिकोऽप्यसाविति, एवं क्रिया वादिनापि यद्यत्समनन्तरभावि तत्तत् कारणमित्यादि प्रयोगे यस्तदनन्तरभावित्त्वलक्षणो हेतुरुक्तः सोऽप्यसिद्धो नैकान्तिकश्च तथाहि-स्त्री भक्ष्य भोगादिक्रिया कालेऽपि ज्ञानमस्ति तदन्तरणतत्र प्रवृत्तरेवायोगात् , एवं शैलेश्यवस्थायां सर्व संवर रूप क्रिया कालेऽपि केवलज्ञानमस्ति, तदन्तरेण तस्या एवाप्राप्तः, तस्मात् केवल क्रियानन्तर भावित्वेन पुरुषार्थस्य काप्यसिद्धर सिद्धो हेतुः, यथा च तदनन्तरभावित्वलक्षणो हेतुः क्रियाकारणत्वं मुक्तयादि पुरुषार्थस्य साधयति तथा ज्ञानकारणत्वमपि, तदप्यन्तरेण तस्य कदाचिदप्यभावातदित्यनैकान्तिकताऽप्यस्येति, तस्मात् ज्ञान क्रियोभयसाध्यैव मुक्तयादि सिद्धिः, उक्तञ्च-हयं नाणं कियाहीणं हया अन्नाणो किया। पासंतो पंगुलोदड्ढो धावमाणो य अंधओ ||१छाया-हतं ज्ञानं क्रिया होनं हता अज्ञानतः क्रियापश्यन् पंगुर्दग्धो धावंश्चान्धः ।। संयोग सिद्धी अ फलं वयंति नहु एग चक्केण रहो पयाइ । अँधो य पंगू य वणे समेच्चा, ते संपउत्ता नयरं पविट्ठा ॥२॥ छाया-संयोग सिद्धयाफल फलं वदंति नैवैक चक्रेण रथः प्रयाति, अन्धश्च पंगुश्च वने समेत्य तौ सम्प्रयुक्तौ नगरं प्रविष्टौ ॥ २॥ इत्यादि, अत्राह नन्वेवं ज्ञान क्रिययोमुक्त्यवापिका शक्तिः प्रत्येकमसती समुदायेऽपिकथंस्यात् ?
For Private And Personal Use Only

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148