Book Title: Jainagam Nyayasangraha
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनागमन्यायसंग्रहः ततस्तयाऽऽहितो यः संस्कारः स वासना, सा च संख्येयमसंख्येयं वा कालं यावद् भवति, ततः कालान्तरे कुतश्चित्ताहरार्थ दर्शनादि कारणात् संस्कारस्य प्रवोधे यज ज्ञानमुदयते-तदेवेदं यत् मया प्राग उपलब्धमित्यादि रूपं सा स्मृतिः, उक्तञ्च तदनंतरं तदत्याविच्चवणं जो उ वासणा जोगो । कालंतरेण जे पुण अनुसरणं धारणा सा उ ॥ १॥ छाया -तदनन्तरं तदर्थ विच्यवनं यस्तु वासना योगः। कालान्तरे यत् पुनरनुस्मरणं धारणा सा तु ॥१॥ एताश्चाविच्युतिवासनास्मृतयो धारणालक्षण सामान्यान्यर्थयोगाद् धारणा शब्द वाच्याः ।।
मूलः-से कि तं उग्गहें ? उग्गहे दुविहे पण्णत्ते, तंजहाअत्थुग्गहे अ वंजणुग्गहे अ (सू० २८) ___टीका :-"से किं त” मित्यादि; अथ कोऽयमवग्रहः ? सूरि राह अवग्रहो द्विविधा प्रज्ञप्तः तद्यथा-अर्थावग्रहश्च व्यञ्जनावग्रहश्च, तत्र अर्थ्यते इत्यथैः अर्थस्यावग्रहणं अर्थावग्रह:-सकल रूपादिविशेष निरपेक्षा निर्देश्यसामान्यमात्र रूपार्थ ग्रहणमेकसामायकमित्यर्थः, तथा व्यज्यते अनेनार्थऽप्रदीपेनेव घट इति व्यञ्जनं, तचोपकरणेन्द्रियस्य श्रोत्रादे: शब्दादिपरिणत द्रव्याणां च परस्परं सम्बन्धः, सम्बन्धे हि सति सोऽर्थ शब्दादि रूपः श्रोत्रादीन्द्रियेण व्यञ्जयितु शक्यते, नान्यथा, ततः सम्बन्धो व्यञ्जनं, तथाचाह भाष्यक्रत्- "वजिज्जइ जेणऽथो घडोव दीवेण वंजणं तं च । उवगरणिदि य सद्दाइ परिणयद्दव्य संबंधो ॥१॥ छाया-व्यज्यते येनार्थो घट इव दीपेन व्यञ्जनं तच्च । उपकरणेन्द्रिय शब्दादिपरिणतद्रव्यसम्बधः ॥१॥ व्यजनेन-सम्बन्धेनावग्रहणं
For Private And Personal Use Only

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148