Book Title: Jainagam Nyayasangraha
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ܕ
Acharya Shri Kailassagarsuri Gyanmandir
श्रुतनिश्रितम्
५७
"
दृष्टान्तस्य साध्यविकलत्वात् न खलु मनोऽप्यशेषान् विषयान् गृह्णाति, तस्यापि सूक्ष्मेष्वागमगम्यादिष्वर्थेषु मोहदर्शनात्, तस्माद् यथा मनोप्राप्यकार्यपि स्वावरणक्षयोपशमसापेचत्वात् नियतविषयं तथा चतुरपि स्वावरणक्षयोपशमसापेक्षत्वदप्राप्यकार्यपि योग्यदेशावस्थितनियतविषयमिति न व्यवहितानामुपलम्भप्रसङ्गो नापि दूरदेशस्थितानामिति । अपिच दृष्टमप्राप्यकारित्वेऽपि तथास्वभावविशेषाद्द्योग्यदेशापेक्षणं यथाऽयस्कान्तस्य न खल्वयस्कान्तोऽयसोऽप्राप्यकपणे प्रवर्तमानः सर्वस्याप्ययसो जगद् afda aint भवति, किन्तु प्रतिनियतस्यैव, ( यत्तु ) शंकरस्वामी प्राह"अयस्कान्तोऽपि प्राप्यकारी, श्रयस्कान्तच्छायारणुभिः सह समाकृष्यमारण वस्तुन: सम्बन्धभावात्, केवलं ते छायारणवः सूक्ष्मत्वान्नोपलभ्यन्ते " इति तदेतदुन्मत्तप्रलपितु तद्ग्राहक प्रमाणाभावात् नहि तत्र छायारसम्भवप्रा हकं प्रमाणमस्ति, न चाप्रमाणकं प्रतिपत्तु ं शक्नुमः, अथास्ति ग्राहकं प्रमा णमनुमानं, इह यदाकर्षणं तत् संसर्गपूर्वकं यथाऽयो गोलकस्य सन्दंशेन कर्षणं चायसोऽयस्कान्तेन, तंत्र साक्षादयस्कान्ते संसर्गः प्रत्यक्ष बाधित इत्यर्थात् छायाभिः सह द्रष्टव्य इति, तदपि बालिशजल्पितं, हेतोरनैकान्तिकत्वात्, मंत्रेण व्यभिचारात्, तथाहि-- मंत्रः स्मर्यमाणोऽपि विवक्षितं वस्त्वकर्षति, न च तत्र कोऽपि संसर्गः इति, अपिच - यथा छायाणवः प्राप्तमयः समाकर्षन्ति तथा काष्ठादिकमपि प्राप्तं कस्मान्नाकन्ति, शक्तिप्रतिनियमादिति चेत् ननु स शक्तिप्रति नियमोऽप्राप्तावपि तुल्य एवेति व्यर्थे छायापरिकल्पनं । अन्यस्त्वाह-अस्ति चक्षुषः प्राप्यकारित्वे व्यवहितार्थानुपलब्धिरनुमानं प्रमाणं तदयुक्त, अत्रापि हेतोरनै कान्तिकत्वात् काचाभ्रपटलस्फटिकैरन्तरितस्याप्युपलब्धेः,
अथेदमा
For Private And Personal Use Only

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148