Book Title: Jainagam Nyayasangraha
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana

View full book text
Previous | Next

Page 47
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नयद्वारम व्युत्पत्तिः, अथवा निगमा-लोके वसामि निर्यगलोके वसामीत्यादयः पूर्वोक्ता एव वह्वः परिच्छेदास्तेषु भवो नैगमः, शेषाणामपि नयानां संग्राहादीनां लक्षणमिदं शृणुत वक्ष्येऽहमिति गाथार्थः ॥ यथा प्रतिज्ञोतमेवाह "संगहि गाहा, व्यख्या-सम्यग् गृहीत-उपात्त: संगृहीतः पिण्डित एकजातिमापन्नोऽर्थो विषयो यस्य संग्रहवचनस्य तत् संग्रहीतपिण्डितार्थ संग्रहस्यवचनं संग्रहवचनं 'समासतः, संक्षेपतो अवतो तीर्थकरगणधाराः, अयंहि सामान्येमेवेच्छति न विशेषान, ततोऽस्य वचनं संगृहीतसामोन्यार्थमेव भवति, अत एव सङ्ग्रह्णातिसामान्यरूपतया सर्व वस्तु क्रोडीकरोतीति संग्रहोऽयमुच्यते, युक्ति श्चात्र लेशतः प्राग्दर्शितैव, “वच्चई" त्यादि, निराधिक्ये चयनं चयः पिण्डीभवनं अधिकश्चयो निश्चयः-सामान्यं विगतो निश्चयो विनिश्चयोसामान्याभावः तदर्थ-तन्निमित्तं व्रजति-प्रवर्तते, सामान्याभावायैव सर्वदा यतते व्यवहारो नय इत्यर्थः, क ! 'सर्व द्रव्येषु' द्रव्य विषये, लोके हि घट स्तम्भाभोरुहादयो विशेषा एव प्रायो जलाहरणादि क्रियासूपयुज्यमाना दृश्यन्ते न पुनस्तदतिरिक्तं सामान्यम, अतो लोकव्यवहारानङ्गत्वात् सामान्यमसौ नेच्छती ति भोवः, अत एव लोकव्यवहार प्रधानोनयो व्यवहारनयोऽसावुच्यते, युक्तिश्चात्रापिलेशतः प्रागुक्तैव, अथवा विशेषेण निश्चयो विनिश्च:-आगोपालाद्यंगना (घ) वबोधो न कतिपय विद्वत्सम्बद्धः तदर्थ व्रजति व्यवहारनयः सर्व द्रव्येषु. इदमुक्तं भवति यद्यपि निश्चयेन घटादिवस्तूनि सर्वाण्यपि प्रत्येकं पचवर्णानि द्विगंधानि पंचरसान्यष्टस्पर्शानि तथाऽपि गोपालाङ्गनादीनां यत्रैव कांचदे कस्मिन् स्थले कालनीलवर्णदौ विनिश्चयो भवति तमेवासौ सत्वेन For Private And Personal Use Only

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148