Book Title: Jainagam Nyayasangraha
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भावप्रमाणम् द्धनैगमस्त्वतिव्याप्तिपरत्वादिदमसङ्गतं मन्यते, सतस्तियल्लोके वसामीति संक्षिप्योत्तरं ददाति; विशुद्धतरस्त्विदमप्यतिव्याप्ति निष्ठं मन्यते, ततो जम्बूद्वोपेवसामीति संक्षिप्ततरमाह, एवंभारतवर्षदक्षिणार्द्धभरतपाटलिपुत्रदेवदत्तगृहगर्भगृहेष्वपि भावनीयम् , एवं 'विसुद्धस्सणेगमस्स वसमाणो वसइ' एवमुत्तरोत्तरभेदापेक्षया विशुद्धतरनैगमस्य वसन्नेव वसति, नान्यथा, इदमुक्तं भवति-यत्र गृहादौ सर्वदा निवासित्वेनासौ विवक्षितः तत्र तिष्ठन्नेव एष तत्र वसतीति व्यपदिश्यते, यदि पुनः कारणवशतोऽन्यत्र रध्यादौ वर्तते तदा तत्र विवक्षिते गृहादौ वसतीति न प्रोच्यते, अतिप्रसङ्गादिति भावः, 'एवमेवे' त्यादि, लोकव्यवहारनिष्ठो हि व्यवहारनयो, लोके च नैगमोक्तप्रकारः सर्वेऽपि दृष्यन्ते इति भावः, अथ चरमनैगमोक्तप्रकारो लोके नैष्यते, कारणतो ग्रामादौ वर्तमानेऽपि देवदत्ते पाटलिपुत्र एष वसतीति व्यपदेशदर्शनादिति चेत् , नैतदेवं, प्रोषिते देवदत्ते स इह वसति नवेति केनचित्पृष्टे प्रोषितोऽसौ नेह वसतीत्यस्यापि लोकव्यवहारस्य दर्शनादिति । 'संगहस्से' त्यदि, प्राक्तनात् विशुद्धत्वात् संग्रहनयस्य गृहादौ तिष्ठन्नपि संस्तारकारूढ़ एव शयनक्रियावान् वसतीत्युच्यते, इदमुक्तं भवनि-संस्तारकेऽवस्थानादन्यत्रनिवासार्थ एव न घटते, चलनादिक्रियावत्त वात् , मार्गादिप्रवृत्तवत् संस्तराके च वसतो गृहादौ वसतीति व्यपदेशायोग एव, अतिप्रसङ्गात् , तस्मात कासौ वसतीति निवासजिज्ञासायां संस्तराके-शय्यामात्रस्वरूपे बसतीत्ये तदेवास्य मतेनोच्यते, नान्यदिति भावः, स च नानादेशादिगतोऽप्येक एव संग्रहस्य सामान्यवादित्वादिति ? ऋजुसूत्रस्य तु पूर्वस्माद्विशुद्धत्वाद् येष्वाकाशप्रदेशेष्ववगाढस्तेष्वेव वसतीत्युच्यते. न संस्तराके, सर्वस्यापि
For Private And Personal Use Only

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148