Book Title: Jainagam Nyayasangraha
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३
भावप्रमाणम् टीका:-प्रकृष्टोदेशःप्रदेशो-निर्विभागो भाग इत्यर्थ, स एव दृष्टान्त स्तेन नय मताान चिन्त्यन्ते--तत्र नैगमो भणति-धरणां प्रदेशः तद्यथा'धम्मपएसे' इत्यादि, धर्मशब्देन धर्मास्तिकायो गृह्यते, तस्य प्रदेशो धर्मप्रदेशः, एवमधर्माकाशजोवास्तिकायेष्वपियोज्यं, स्कन्धः-पुद्गलद्रव्यनिचय स्तस्य प्रदेशः स्कन्धप्रदेशः; देशः --एषामेव पंचानां धर्मास्तिकायादिद्रव्याणां प्रदेशद्वयादिनिवृत्तोऽवयवस्तस्य प्रदेशो देशप्रदेशः, अयं च प्रदेश सामान्या व्यभिचारात् षण्णां प्रदेश इत्युक्त', विशेषविवक्षायां तु षट् प्रदेशा: । एवं वदन्तं नैगमं ततो निपुणतरः संयहो भणति-यद् भणसि पएणां प्रदेश इति, तन्न भवति-तन्न युज्यते, कस्मात् ?, यस्मात् यो देश प्रदेश इति षष्ट स्थाने भवता प्रतिपादितं, तदसङ्गतमेव, यतोधर्मास्ति कायादिद्रव्यस्य सम्बन्धी यो देशस्तस्य यः प्रदेश: स वस्तुवृत्या तस्यैव द्रव्यस्य यत्सम्बन्धी देशो विवक्ष्यते, द्रव्याव्यतिरिक्तस्यदेशस्य यः प्रदेशः स द्रव्यस्यैव भवति, यथा कोऽत्र दृष्टांत इत्याह–'दासेणे' त्यादि' लोकेऽप्यवं व्यवहति श्यते, यथा कश्चिदाह-मदीय दासेन खरः क्रीतः, तत्र दासोऽपि मदीयः, खरोऽपि मदीयः, दासस्य मदीयत्वात् तत्क्रीतः खरोऽपि मदीय इत्यर्थः, एवमिहापि देशस्य द्रव्यसम्बन्धित्वात्तत्प्रदेशोऽपि द्रव्यसन्बन्थ्येवेति भावः, तस्मान्मा भण –पएणां प्रदेशः, अपित्वेव भणपञ्चानां प्रदेश इति, स्वदुक्त-पष्ठप्रदेशस्यै वाघटनादित्यर्थः. तदेव दर्शयतितद्यथा-धर्मप्रदेश इत्यादि, एतानि च पंच द्रव्याणि तत्प्रदेशाश्च त्येवमप्यविशुद्धसंग्रह एव मन्यते, अवान्तर द्रव्ये समान्याद्यभ्युपगमात, विशुद्धस्तु द्रव्यवाहुल्यं प्रदेशकल्पनां च नेच्छत्येव, सर्वस्यैव वस्तुसामान्य क्रोडीकृतत्वेनैकत्वादित्यलं प्रसंगेन । प्रकृतमुच्यते-एवं वदन्तं संग्रहं ततोऽपि
For Private And Personal Use Only

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148