Book Title: Jainagam Nyayasangraha
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana

View full book text
Previous | Next

Page 23
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भावप्रमाणम् १५ २ सव्ववेहम्मे श्रवम्मे नत्थि, तहात्रि तेणेव तस्स श्रवम्मं कीरइ, जहा पीएणं गोसरिसं कयं दासेण दाससरिसं कयं का काकसरिसं कयं सारे सासरिसं कयं पाणेग पारणसरिसं कर्म से तं सव्ववेहम्मे । सेतं वेहम्मोवणीए । से तं मे | " टीका :- उपमीयते - सदृशतया वस्तु गृह्यते अनयेत्युपमा सैवो पम्यं, तच्च द्विविधं - साधर्म्येणोपनीतमुपनयो यत्र तत् साधम्र्यो पनीतं वैधयेोपनीतम् - उपनयो यत्र तद्वैधर्म्यम्योपनीतम् तत्र साध - म्यपनीतं त्रिविधं – किञ्चित् साधर्म्यादिभेदात् किंचित् साधर्म्यच मंदर सर्वपादीनां तत्र मंदर सर्षपयोर्द्वयोरपि मूर्तत्वं सादृश्यं, समुद्र गोष्पदयोः सोदकत्वमात्रम्, आदित्यखद्योतयोराकाशगमनोद्योतकत्वरूपं, चन्द्रकुमुदयोः शुक्लत्वमिति । 'से किं तं पायसाहम्मे' इत्यादि, खुरककुदविपारसलाङ्ग - लादेद्वयोरपि समानत्वात्, नवरं सकम्वलोगोवृ त्तकण्ठस्तु गवय इति प्रायः साधर्म्यता । सर्व साधर्म्यन्तु क्षेत्रकालादिभिर्भेदात् न कस्यापि केनचित् सार्द्धं संभवति, सम्भवेत्वेकता प्रसङ्गः तर्हि - उपमानस्य तृतीय - भेदोपन्यासोऽनर्थक एवेत्यशङ्कयाह - तथापि तस्य विवचितस्यादादे--- स्वादादिना औपम्यं क्रियते, तद्यथा - 'अर्हता त्सदृशंकृतं तत् किमपि सर्वोत्तमं तीर्थप्रवर्तनादि कार्यमर्हता कृतं यदर्हन्नेव करोति नापरः कश्चिदिति भावः, एवं च स एव तेनोपमीयते लोकेऽपिहिकेनचिदत्यद्भुते कार्ये कृते वक्तारो दृश्यन्ते - तत् किमपीदं भवद्भिः कृतं यद्भवन्तु एव कुर्वन्ति नान्य: कश्चिदिति, एवं चक्रवर्तिवासुदेवादिष्वपि वाच्यम्' से किं For Private And Personal Use Only

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148