________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भावप्रमाणम्
१५
२ सव्ववेहम्मे श्रवम्मे नत्थि, तहात्रि तेणेव तस्स श्रवम्मं कीरइ, जहा पीएणं गोसरिसं कयं दासेण दाससरिसं कयं का काकसरिसं कयं सारे सासरिसं कयं पाणेग पारणसरिसं कर्म से तं सव्ववेहम्मे । सेतं वेहम्मोवणीए । से तं मे |
"
टीका :- उपमीयते - सदृशतया वस्तु गृह्यते अनयेत्युपमा सैवो पम्यं, तच्च द्विविधं - साधर्म्येणोपनीतमुपनयो यत्र तत् साधम्र्यो पनीतं वैधयेोपनीतम् - उपनयो यत्र तद्वैधर्म्यम्योपनीतम् तत्र साध - म्यपनीतं त्रिविधं – किञ्चित् साधर्म्यादिभेदात् किंचित् साधर्म्यच मंदर सर्वपादीनां तत्र मंदर सर्षपयोर्द्वयोरपि मूर्तत्वं सादृश्यं, समुद्र गोष्पदयोः सोदकत्वमात्रम्, आदित्यखद्योतयोराकाशगमनोद्योतकत्वरूपं, चन्द्रकुमुदयोः शुक्लत्वमिति । 'से किं तं पायसाहम्मे' इत्यादि, खुरककुदविपारसलाङ्ग - लादेद्वयोरपि समानत्वात्, नवरं सकम्वलोगोवृ त्तकण्ठस्तु गवय इति प्रायः साधर्म्यता । सर्व साधर्म्यन्तु क्षेत्रकालादिभिर्भेदात् न कस्यापि केनचित् सार्द्धं संभवति, सम्भवेत्वेकता प्रसङ्गः तर्हि - उपमानस्य तृतीय - भेदोपन्यासोऽनर्थक एवेत्यशङ्कयाह - तथापि तस्य विवचितस्यादादे--- स्वादादिना औपम्यं क्रियते, तद्यथा - 'अर्हता त्सदृशंकृतं तत् किमपि सर्वोत्तमं तीर्थप्रवर्तनादि कार्यमर्हता कृतं यदर्हन्नेव करोति नापरः कश्चिदिति भावः, एवं च स एव तेनोपमीयते लोकेऽपिहिकेनचिदत्यद्भुते कार्ये कृते वक्तारो दृश्यन्ते - तत् किमपीदं भवद्भिः कृतं यद्भवन्तु एव कुर्वन्ति नान्य: कश्चिदिति, एवं चक्रवर्तिवासुदेवादिष्वपि वाच्यम्' से किं
For Private And Personal Use Only