Book Title: Jainagam Nyayasangraha
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भावप्रमाणम्
१३
पूर्वदृष्टप्रदेशवदिति । 'अब्भस्स निम्मलत्तं गाहा सुगमा, नवरं स्तनितं - मेघगर्जितं 'वाउ भामो' त्ति तथाविधो वृष्टयव्यभिचारी प्रदक्षिणं दिक्षु भ्रमन् प्रशस्तो वात: 'वारुणं' ति आर्द्रामूलादिनक्षत्रप्रभवं माहेन्द्ररोहिगीज्येष्ठा दिनक्षत्रसम्भवं अन्यतरमुत्पातम् उल्कापातदिग्दाहादिकं प्रशस्तं वृष्टयव्यभिचारिणम् दृष्ट्वाऽनुमीयते, यथा - सुवृष्टिरत्रभविष्यति, तद्व्यभिचारिणामभ्र निर्मलत्वादीनां समुदितानामन्यतरस्य वा दर्शनात्, यथाऽन्यदति, विशिष्टा ह्यभ्रनिर्मलत्वादयो वृष्टिं न व्याभिचरन्त्यत: प्रतिपत्त्रैव तत्र निपुणेन भाव्यमिति, 'एएसिंचेव विवज्जासे' इत्यादि, एतेषामेवोत्तण्वनादीनामतीतवृष्टयादि साधकत्वेनोपन्यस्तानां हेतूनां व्यत्यासे - व्यत्यये साध्यस्यापि व्यत्ययः साधयितव्योः यथा कुवृष्टिरिहासीन्निस्तृणवनादिदर्शनादित्या दिव्यत्ययः सूत्र सिद्धो नवरमनागतकालग्रहणे माहेन्द्रवारुणपरिहारेणाग्नेयवायव्योत्पाता उपन्यस्ताः तेषां वृष्टिविघातकत्वादितरेषां सुवृष्टितत्वादिति । ' से तं विसेसदिडं, से तं दिवस हम्म ' मित्येतन्निगमनद्वयं दृष्टसाधर्म्यलक्षणानुमानगतभेदत्र (द्व) यस्य समर्थनानन्तरं युज्यते, यदि तु सर्ववाचनास्वत्रैव स्थाने दृश्यते, तदासाधर्म्यतोSपि सभदेस्यानुमान विशेषत्वात्, कालत्रयविषयता योजनी यैवातस्तामप्यभिधाय ततो निगमनद्वयमिदमकारीति प्रतिपत्तव्यम् तदेतदनुमानयिति ।
साहम्मोवणी
अथोपमानमभिधित्सुराह -
मूलः - से किं तं श्रवम्मे ? २ दुविहे पण ते तं जहा वेहम्मोवणीए । से किं तं साहम्मोवणीए ?,
.
For Private And Personal Use Only

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148