Book Title: Jainagam Nyayasangraha
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana

View full book text
Previous | Next

Page 20
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ जैनागभन्यायसंग्रहः परिदृश्यमाना पुरुषा एतदाकारवन्तः तथाऽपरोऽप्येकः कश्चित् पुरुषः एतदाकारवानेव, पुरुषत्वोत् , अपराकारत्वेतद्धानिप्रसङ्गात् , अश्वादिवदिति, एवंकार्षापणादिष्वपिवाच्यं, विशेषतो दृष्टमाह --' से जहानामए' इत्यादि, अत्र पुरुषाः सामान्येन प्रतीता एव, केवलं यदा कश्चित् क्वचितकश्चित् पुरुषविशेषं दृष्ट्वा तद्देशनाहितसंस्कारोऽसंजाततत्प्रमोषः समयान्तरे वहुपुरुषसमाजमध्ये तमेवपुरुषविशेषमासीनमुपलभ्यानुमानयति-यः पूर्वमयोपलब्धः स एवायं पुरुषः, तथैव प्रत्यभिज्ञायमानत्वात् , उभयाभिमत पुरुषवदिति, एतत्तदा विशेषदृष्टमनुमानमुच्यते, पुरुषविशेष. विषयत्वाद्, एवं कार्षापणादिष्वपि वाच्यं । तदेवमनुमानस्य त्रैविध्यमुपदय॑साम्प्रतं तस्यैव कालत्रयविषयतां दर्शयन्नाह -' तस्स समासो तिविहं गहण' मित्यादि, तस्येतिसामान्येनानुवर्तमानमनुमानमात्रं सम्बध्यते, तस्यानुमानस्य त्रिविधं ग्रहणं भवति, तद्यथा-अतीतकालविषयं ग्रहणं - ग्राह्यस्य वस्तुनः परिच्छेदोऽतीतकालग्रहणं, प्रत्युत्पन्नोवर्तमान कालस्तद्विषयं ग्रहणंप्रत्युत्पन्नकालग्रहणं,अनागतो - भविष्यत्कालस्तद्विषयंग्रहणमनागतकालग्रहणम् , कालत्रय वर्तिनोऽपि विषयस्यानुमानात , परिच्छेदो भवतीत्यर्थः, तत्र 'उत्तिणाई ति उद्गतानि तृणानि येषु वनेषु तानि तथा, अयमत्र प्रयोगः-सुवृिष्टिरिहासीद् , उत्तृणवननिष्पन्नसस्य पृथ्वीतलजलपरिपूर्णकुण्डादिजलाशय प्रभृतितत्कार्यदर्शनात् अभिमतदेशवदित्यतीतस्य वृष्टिलक्षण विषयम्यपरिच्छेदः, साधुच 'गोचराग्रगत भिक्षाप्रविष्टं विशेषेण छर्दितानि-- गृहस्थैर्दत्तानि प्रचुरभक्तपानानि यस्य स तथा तं तादृशं दृष्ट्वा कश्चित् साधयति-सुभिक्षमिह वर्तते, साधूनां तद्ध तुकप्रचुरभक्तपानलाभदर्शनात् , For Private And Personal Use Only

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148