Book Title: Jainagam Nyayasangraha
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
"
Acharya Shri Kailassagarsuri Gyanmandir
२२
जनागमन्यायसंग्रहः
यदारोप्यते तीर्थान्तर वा सक्रामतः साधोयेंथा पार्श्वनाथतोर्थान्महावीरतोर्थं संक्रामतस्तन्निरतिचारं, मूलगुणघातिनस्तु यत् पुन तारोपणं तत्सातिचारं । परिहारः- तपोविशेषस्तेन विशुद्धं, अथवा परिहारः अष णीयादेः परित्यागोविशेषेणशुद्धो यत्र तत्परिहारविशुद्ध' तदेव परिहारशुद्धिकम्, तदपि द्विविधं निर्विश्यमानकं निर्विष्टकायिकं च तत्र निर्वि श्यमानकम् - सेव्यमानम् अथवा तदनुष्ठातारः साधवो निर्विश्यमानका : तत्सहयोगात्तदपि निर्विश्यमानकं निर्विष्ट असेवितः प्रस्तुत तपो विशेषः कायो येषां ते निर्विष्टकायाः, त एव निर्विष्टकायिकाः साधवः, तदाश्रयत्वाद् प्रस्तुतचारित्रमपि निर्विष्टकायिकं, इदमत्र हृदयम्-त - तीर्थकर - चरणमूले येन तीर्थकरसपीपे द: प्रतिपन्नपूर्व तदन्तिके वा नवको गणः परिहारविशुद्धिचारित्रं प्रतिपद्यन्ते, नानस्य समीपे, तत्रैकः कल्पस्थितो यदन्तिके सर्वा सामाचारो क्रियते, चत्वारम्तु खाधवो वच्यमाणं तपः कुर्वन्ति, ते च परिहारिका इत्युच्यन्ते, अन्ये तु चत्वारो वैयावृत्य कर्तृत्वं प्रतिपद्यन्ते, तेचानुपरिहारिका इति व्यपदिश्यन्ते तत्र परिहारकारणां तपः प्रोच्यते-ग्रीष्मे जघन्यतश्चतुर्थ मध्यम पदे षष्ठं उत्कृष्टतस्त्वष्टमं शिशिरे जघन्यमध्यमोत्कृष्टपदेषु यथा संख्यंषष्ठमष्टमदशमं च, वर्षासु जघन्यादिपदत्रये पि यथाक्रममष्टमं दशमं द्वादशं च शेषास्तु कल्पस्थितानुपरिहारिका: पंचापि प्रायो नित्यभक्ता नोपवासं कुर्वन्ति, भक्तं च पखानामप्याचामलमेव, नान्यत्; ततः परिहारिकाः पण्मासान्यावद्यथोक्त* तपः कृत्वा अनुपहारिकतां प्रतिपद्यन्ते, अनुपरिहारिकास्तु परिहारिकतां, तैरपि षण्मासान्यावद्यदा तपः कृतं भवति तदा कृततपसामष्टार्ना मध्यादेकः कल्पस्थितो व्यवस्थाप्यते अतनश्चासौ षड्मासान्यावयथोक्तं तपः
2
For Private And Personal Use Only

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148