________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनागमन्यायसंग्रहः सामएणदिट्ठ । से किं तं विसेसदिट्ठ १, २ से जहाणामए केई पुरिसे कचि पुरिसं बहूणं पुरिसाणंमज्मे पुवदिट्ठ पच्चभिजाणेज्जाअयं से पुरिसे बहूणं करिसावणणं मज्मे पुवदिड करिसावणं पच्चभिजाणिज्जा अयं से करिसावणे । तस्स समासोतिविहं गहणं भवइ, तं जहा–अतीयकालगहणं पडुप्पएणकालगहणं अणागय कालगहणं । से किं तं अतीय कालगहणं १, २ उत्तणाणि वणाणि निष्फरण सस्सं वा मेडणिं पुण्णाणि अ कुण्डसरणई दीहिआतडागाईपासित्ता तेणं साहिज्जइ जहा -सुवुट्ठी आसी, से तं अतीय कालगहणं । से किं तं पड़पएणकालगहणं १, २ साहुँ गोबरग्गयं बिच्छड्डिअपउरभत्तपाणं पासित्ता तेणं साहिज्जइ जहा सुभिक्खे वट्टई, से तं पडुप्पएण काल गहणं । से कि तं प्रणागयकाल गहणं १, २ अब्भस्स निम्मल कसिणा य गिरी सविज्जुश्रा मेहा । थपियं वा उब्भामो संज्मा रत्ता पणिहा द्धा) य॥ ११७॥ वारुण वा महिंदं वा अएणयरं वा पसत्थं उप्पायं पासित्ता तेणं साहिज्जइ जहा-सुवुट्ठी भविस्सइ, से तं-अणागयकालगहणं । एएसि चेव विवज्जासे तिविहंगहणं भवइ, तं जहा–अतीयकाल गहणं पडुप्पएण कालगहणं अणागयकाल गहणं । से कि तं अतीयकालगहणं १, नित्तिणाई
For Private And Personal Use Only