Book Title: Jainagam Nyayasangraha
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भावप्रमाणम् किं तं कारणेणं ?, २ तंतवो पडस्स कारणं ण पडो तंतुकारणं वीरणा कडस्स कारणं ण कडो वीरणाकारणं मिप्पिंडो घडस्स कारणं ण घडो मिप्पिंडकारणं, से तं कारणेणं । से किं तं गुणेणं?, २ सुवरणं निकसेणं पुप्फ गंधेणं लवणं रसेणं मह आसायएणं वत्थं फासेणं, से तं गणेणं । से किं तं अवयवेणं?, २ महिसं सिंगेणं कुक्क डंसिहाएणं हत्थिं विसाणेणं वराहं दाढाए मोरं पिच्छेणं आसं खुरेणं वग्नहेणं चमरि वालग्गेणं वाणरं लंगुलेण दुपयं मणुस्सादि चउपयं गवमादि बहुपयं गोमि आदि सीहं केसरेणं वसहं कुक्कुहेणं महिलं वलयवाहए, गाहापरिअरवंधेण भडं जाणिज्जा महिलिअं निवसणेणं । सित्थेण दोणपागं कविं च एक्काए गाहाए ॥ ११६॥ से तं अवयवेणं । से किं तं पासएणं ?, २ अग्गिं धूमेणं सलिल वलागेणं वुद्धि अब्भषिकारेणं कुलपुत्तं सीलसमायारेणं (इंगिताकारितैज्ञेयः, क्रियाभिर्भाषितेन च । नेत्र वक्त्र विकारैश्चगृह्यतेऽन्तर्गतमनः ॥१॥] से तं आसएणं । से तं सेसवं । ___टीका :--अनु-लिङ्गग्रहणसम्बन्धस्मरणस्य पश्चान्मीयते-परिच्छिद्यते वस्त्वनेनेति अनुमानं, तच्चत्रिविधं पूर्ववत् शेषवत् दृष्टसाधर्म्यवच्चेति । से किं तं पुव्ववर मित्यादि, विशिष्टं पूर्वोपलब्धं चिन्हमिह पूर्वमुच्यते, For Private And Personal Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 148