Book Title: Jainagam Nyayasangraha
Author(s): Atmaramji Maharaj
Publisher: Jain Shastramala Karyalaya Ludhiyana

View full book text
Previous | Next

Page 11
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भावप्रमाणम मूल -से किं तं जीवगुणप्पमाणे?, २ तिविहे पएणत्ते, तंजहा-णाणगुणप्पमाणे दंसणगुणप्पमाणे चरित्तगुणप्पमाणे । से किं तं णाणगुणप्पमाणे १ , २ चउविहे पण्णत्ते, तंजहापच्चक्खे अणुमाणे ओवम्मे आगमे । से किं तं पच्चक्खे १.२ दुविहे पएणते, तंजहा-इंदिअपच्चक्खे अ णोइंदिअपच्चक्खे अ। से कितं इंदिअपच्चक्खे ? पंचविहेपएणत्त, तंचहा-सोइंदिअपञ्चक्खे चक्खुरिदियपञ्चक्खे घाणिदिअपञ्चक्खे जिमिंदिअपच्चखे फामिदिअपचवखे, से तं इंदियपञ्चवखे । से कि तणोइंदियपञ्चक्खे ?, २ तिविहे पएणत्ते, तंजहा-अोहिणाणपञ्चक्खे मणपज्जवनाणपञ्चक्खे केवलणाण-पञ्चक्खे, से तं णोइंदियपञ्चक्खे, से तं पञ्चक्खे । टीका :-जीवस्य गुणाः-ज्ञानादयस्तद्रूपंप्रमाणं जीवगुणप्रमाणं तच्च ज्ञानदर्शनचारित्रगुणभेदात्विधा, तत्र ज्ञानरूपो यो गुणस्तद्रूपं प्रमाण चतुर्विधं, तद्यथा--प्रत्यक्ष-मनुमानमुपानमागमः, तत्र ' अशू व्याप्ता' वित्यस्य धातोरश्नुते--ज्ञानात्मना अर्थान् व्याप्नोतीति अक्षो जीव; 'अशभोजने' इत्यस्य वा अश्नाति-मुक्त पालयति वा सर्वार्थानित्यक्षो-जोव एव प्रतिगतम्-आश्रितमक्षप्रत्यक्षमिति, अत्यादयः क्रान्ताद्यर्थे द्वितीयये (का० रु० ४३०) तिसमासः, जीवस्यार्थसाक्षात्कारित्वेन यद् ज्ञानवर्तते तत्प्रत्यक्षमित्यर्थः, अन्ये त्वक्षमक्षं प्रतिवर्तत इत्यव्ययीभावसमासं विदधति, तच्च न युज्यते, अव्ययीभावस्य नपुंसकलिङ्गत्वात्, प्रत्यक्षशब्दस्य For Private And Personal Use Only

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 148