________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भावप्रमाणम
मूल -से किं तं जीवगुणप्पमाणे?, २ तिविहे पएणत्ते, तंजहा-णाणगुणप्पमाणे दंसणगुणप्पमाणे चरित्तगुणप्पमाणे । से किं तं णाणगुणप्पमाणे १ , २ चउविहे पण्णत्ते, तंजहापच्चक्खे अणुमाणे ओवम्मे आगमे । से किं तं पच्चक्खे १.२ दुविहे पएणते, तंजहा-इंदिअपच्चक्खे अ णोइंदिअपच्चक्खे अ। से कितं इंदिअपच्चक्खे ? पंचविहेपएणत्त, तंचहा-सोइंदिअपञ्चक्खे चक्खुरिदियपञ्चक्खे घाणिदिअपञ्चक्खे जिमिंदिअपच्चखे फामिदिअपचवखे, से तं इंदियपञ्चवखे । से कि तणोइंदियपञ्चक्खे ?, २ तिविहे पएणत्ते, तंजहा-अोहिणाणपञ्चक्खे मणपज्जवनाणपञ्चक्खे केवलणाण-पञ्चक्खे, से तं णोइंदियपञ्चक्खे, से तं पञ्चक्खे ।
टीका :-जीवस्य गुणाः-ज्ञानादयस्तद्रूपंप्रमाणं जीवगुणप्रमाणं तच्च ज्ञानदर्शनचारित्रगुणभेदात्विधा, तत्र ज्ञानरूपो यो गुणस्तद्रूपं प्रमाण चतुर्विधं, तद्यथा--प्रत्यक्ष-मनुमानमुपानमागमः, तत्र ' अशू व्याप्ता' वित्यस्य धातोरश्नुते--ज्ञानात्मना अर्थान् व्याप्नोतीति अक्षो जीव; 'अशभोजने' इत्यस्य वा अश्नाति-मुक्त पालयति वा सर्वार्थानित्यक्षो-जोव एव प्रतिगतम्-आश्रितमक्षप्रत्यक्षमिति, अत्यादयः क्रान्ताद्यर्थे द्वितीयये (का० रु० ४३०) तिसमासः, जीवस्यार्थसाक्षात्कारित्वेन यद् ज्ञानवर्तते तत्प्रत्यक्षमित्यर्थः, अन्ये त्वक्षमक्षं प्रतिवर्तत इत्यव्ययीभावसमासं विदधति, तच्च न युज्यते, अव्ययीभावस्य नपुंसकलिङ्गत्वात्, प्रत्यक्षशब्दस्य
For Private And Personal Use Only