________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनागमन्यायसंग्रहः त्रिलिङ्गता न स्यात्, दृश्यते चेयं, प्रत्यक्षा बुद्धिः प्रत्यक्षो बोधः प्रत्यक्षं ज्ञानमिति दर्शनात् , ततो यथादर्शितस्तत्पुरुष एवायं, तच्च प्रत्यक्षं द्विविधंइन्द्रियप्रत्यक्षं नोइन्द्रियप्रत्यक्षं च, अत्रेन्द्रियं-श्रोत्रादि तन्निमित्तं-सहकारिकारणं यस्योत्पित्सोस्तदलिङ्गिकं शब्दरूपरसगन्धस्पर्शविषयज्ञानमिन्द्रियप्रत्यक्षम, इदंचेन्द्रलक्षणजीवात् परं व्यतिरिक्तनिमित्तमाश्रित्योत्पद्यते इति धूमादाग्निज्ञानमिव वस्तुतोऽर्थसाक्षात्कारित्वाभावात् परोक्षमेव, केवल लोकेऽस्य प्रत्यक्षतया रूढत्वात् संव्यवहारतोऽत्रापि-तथोच्यत इत्यलंविस्तरेण, तदाकाक्षिणा तु नन्द्यध्ययनमन्वेषणीयम् । इन्द्रिय प्रत्यक्षं तु यन्न भवति तन्नोइन्द्रियप्रत्यक्षं, नो शब्दस्यसर्वनिषेधपरत्वात् यत्रेन्द्रियं सर्वथैव न प्रवर्तते किन्तु जीव एव साक्षादेयं पश्यति तन्नोइन्द्रियप्रत्यक्षअवधिमनःपर्यायकेवलाख्यमिति भावार्थः।
मुल:-से किं तं अणुमारणे ? २ तिविहे पएणते, तंजहापुव्ववं सेसवं दिट्ठसाहम्मवं । से किं तं पुचवं ? २ माया पुत्तं जहा नह', जवाणं पुणारागयं । काई पच्चभिजाणेज्जा, पुवलिङ्गण केणई ॥११५ ॥ तंजहा-खत्तेण वा वएणेण वा लंछणेण वा मसेण वा तिलएण वा, से तं पुव्ववं । से किं तं सेसबं १, २ पंचविहंपएणत्तं, तंजहा-कज्जेणं कारणेणं गुणेणं अवयवेणं आसएणं । से किं तं कज्जेणं ?, संखं सद्दणं भेरि ताडिएणं वसभं ढक्किएणं मोरं किंकाइएणं हयं हेसिएणं गयं गुलगुलाइएणं रहं घणघणाइएणं, से तं कज्जेणं । से
For Private And Personal Use Only