________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनागमन्याय संग्रहः
से किं तं फासगुणप्पमाणे ?, २ विहे पणत्ते, तंजहाकक्खडका सगुणप्पमाणे जात्र लुक्खफासगुणप्पमाणे से तं फासगुप्पमाणे । से किं तं संठा गुणप्पमाणे १, २ पंच विहेपण्णत्ते, तंजहा - परिमंडल ठाणगुणप्पमाणे वट्टसं० तंस० चउरंस० श्राययसंठागुणप्पमाणे, से तं संठारण गुणप्पमाणे, सेतं जीवगुणप्पमाणे ।
टीका :- भवनंभावो - वस्तुनः परिणामो
ज्ञानादिर्वर्णादिश्च
प्रमितिः प्रमीयते अनने प्रमीयते स इति वा प्रमाणं, भाव एव प्रमाणं भाव प्रमाणं, भावसाधनपक्षे प्रामतिः - वस्तुपरिच्छेदस्तद्धेतुचाद भावस्य प्रमाणतावसेया, तच्च भावप्रमाणंत्रिविधं प्रज्ञप्तं, तद्यथागुणप्रमाण मित्यादि गुणो-ज्ञानादिः स एव प्रमाणं गुणप्रमाणं, प्रमीयते च गुणैर्द्रव्यं, गुणाश्च गुणरूपतया प्रमीयन्तेऽतः प्रमाणता, तथानीतयो नया - अनन्तधर्मात्मकस्य वस्तुन एकांशपरिच्छितयः त एव प्रमाणं नयप्रमारणं, संख्यानं संख्या सैवप्रमाणं संख्याप्रमाणं, नयसंख्ये अपि गुणत्वं न व्यभिचरत, केवलं गुणप्रमाणात् पृथगभिधाने कारणमुपरिष्टाद्वक्ष्यते, तत्रगुणप्रमाणं द्विधा जीवगुणप्रमाणं च अजीवगुणप्रमाणं च तत्राल्पवक्तव्यत्वादजीवगुणप्रमाणमेव तावदाह - 'से किं तं अजीवगुणप्पमाणे, इत्यादि, एतत्सर्वमपि पाठसिद्ध, नबरं परिमण्डलसंस्थानं वलयादिवत्, वृत्तमयोगोलकवत् व्यस्त्र-त्रिकोणं, समचतुष्कोणम्, आयतं - दीर्घमिति ।
शृङ्गाटकफलवत्- चतुरस्र -
For Private And Personal Use Only