________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
भैषज्यगुरुसूत्रम्
[यदा.... तदा] बोधिप्राप्तस्य च मे ये सत्त्वा हीनकाया विकले - न्द्रिया दुर्वर्णा' जडैडमूका लंगाः कुब्जाः श्विलाः कुण्डा अन्धा बधिरा उन्मत्ता ये चान्ये शरीरस्थव्याधयस्ते मम नामधेयं श्रुत्वा सर्वे सकलेन्द्रियाः सुपरिपूर्ण गावा भवेयुः । सप्तमं तस्य महाप्रणिधानमभूत् । [ यदा.... तदा] बोधिप्राप्तस्य च मे ये नानाव्याधिपरिपीडिताः सत्त्वा अत्राणा अशरणा' भैषज्योपकरणविरहिता अनाथा दरिद्रा दुःखिताः सचे तेषां म[म] नामधेयं कर्णपुटे निपतेत् तेषां सर्वव्याधयः प्रशमेयुः नीरोगाश्च निरुपद्रवाश्व [ते] स्युर्याव बोधिपर्यवसानम् । अष्टमं तस्य महाप्रणिधानमभूत् । [ यदा.... तदा] यः कश्चिन्मातृग्रामो नानास्त्रीदोषशतैः संक्लिष्टं स्त्रीभावं विजुगुप्सितं मातृग्रामयोनिं च परिमोक्तुकामो मम नामधेयं धारयेत् तस्य मातृग्रामस्य न स्त्रीयाव बोधिपर्यवसानम् । नवमं तस्य महा
8
9
भावो भवेद् याव बोधिपर्यवसानम् ।
1 Cf. Lalita-vistara p. 19.
2 A जडखेलकाणलंगाः Tib तुम उन =
;
Acharya Shri Kailassagarsuri Gyanmandir
7
B विजुगुप्सतं ; Tib.
| = defective ; Moyut. 245.958 has
न लंगो भवति 5*==lume.
3 B कान्तु ; Tib. Q='7=defective. Moyut., _245.957 has न कुण्डो
भवति, rendered by the Tibetans as defective band ; again Moyut. 261.93 : कण्हूप्रतिच्छादनम्= गुरुपনঘ'মষম| The Tibetan synonyms of लङ्गाः
ु
and : do not help us in any way; from the Chinese equivalents it is apparent that लङ्गाः = 'crooked' or hump-backed' and कुण्डा: = 'leprosy'.
4B अत्राणां अशरणं 5 B निपतयेत् ; Tib. ণাঘ 6 B
བུད་མེད་ཀྱི་དངོས་པོ་ལ་སྨོད་བ །
५.
For Private and Personal Use Only
8 B & C परिमुक्त ०
9
तुर्भे ঘৈ' माघमा = स्त्रीभावविपर्ययो भवेत्