________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०६
अजितसेनव्याकरणम् सो बोधिसत्त्वो स्थित गङ्गवालुकान
कदाचि सो गच्छति दुर्गती भयम् । यो लोकनाथस्य हि नामु यः श्रुणे ____ अपायगामी न कदाचि भेष्यते ॥ कल्पानकोटीनयुतानचिन्तिया
राजा स भोती सद चक्रवर्ती । यो लोकनाथस्य हि नामु धारयेत् ॥ यत् किंचि पूर्व सद पापु यत् कृतं
सर्व क्षयं यास्यति शीघ्रमेतत् । शक्रोपि देवेन्द्रमहानुभावो
कल्पानकोटीनयुतानचिन्तिया ॥. सुखावतीं गच्छति बुद्धक्षेत्र
पर्यङ्कबद्धो स च बोधिसत्त्वो। ब्रह्मस्वरो सुस्वरु मंजुघोष
भवन्ति वर्षानसहस्रकोटिभिः॥ अपायगामी न कदाचि भेष्यते
___यो लोकनाथस्य हि नामु धारयेत् । अथ स जीर्णकः पुरुषो जनकायं भगवतो गुणवर्णमुदीरयित्वा तूष्णों स्थितोऽभूत्। अथ भगवान् पूर्वेण नगरद्वारेण श्रावस्ती महानगरों प्रविष्टोऽभूत् । तत्र च नगरद्वारे द्वादशकोट्यः पद्मानां प्रादुरभूवन् । तेषु च पद्मषु द्वादशकोट्यो बोधिसत्त्वानां पर्यङ्क
1 One pāda wanting ?
2 Ms. प्रविष्ट
For Private and Personal Use Only