Book Title: Gilgit Manuscripts Vol 01
Author(s): Nalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
Publisher: Government of Jammu

View full book text
Previous | Next

Page 241
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२२ . अजितसेनव्याकरणम् मणिमुक्तिसंच्छादितं कारयित्वा' येन राजा अजितसेनस्तेनोपसंक्रान्तो राजानमजितसेनमेवमाह। कृतं महाराज मया कुटिकं यादृशमाज्ञप्तम् । राजा आह। तत्रैव पृथिवीप्रदेशे चंक्रमः कारयितव्यश्चतुर्योजनानि दीर्येण द्वे योजने विस्तारेण । अथ सोऽमात्यस्तं चंक्रमं कारयित्वा येन राजा अजितसेनस्तेनोपसंक्रान्तो राजानं गाथाभिरध्यभाषत। कृतं मया चंक्रमु सुष्ठु शोभनं - आज्ञा त्वया यत् कृतपूर्वमेव च । सत्त्वान मोचेति प्रकृतिं शुभाशुभं . विमोचये प्राणिन सर्वमेतत् ॥ अहो सुलब्धा प्रणिधीकृतं त्वया विमोचयी सर्वजगत् सदेवकम् । प्रणिधिं कृतं यत्त्वयमीदृशं भवे धर्म प्रकाशति मि धर्मभाणको ॥ निषण्ण स्थित्वा कुटिका च चंक्रमे __ आज्ञा कृतं यत् त्वय यादृशी कृता। स चंक्रमं चैव कृतं सुशोभनं मणिरत्नसंच्छादित तं च भूमिम् ॥ अथ राजा अजितसेनो येन वका राजधानी तेनोपसंकान्तः। अथ नन्दिमित्रमहाश्रावकः प्रतिनिवृत्य तत्रैव 1 Ms. कारापयित्वा 2 Ms. adds सुशोभनं कृतु अयं च भूमि ईदृशामिति 3 Ms. स्वर्क 4 Ms. .धानी For Private and Personal Use Only

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266