Book Title: Gilgit Manuscripts Vol 01
Author(s): Nalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
Publisher: Government of Jammu

View full book text
Previous | Next

Page 245
________________ Shri Mahavir Jain Aradhana Kendra १२६ www.kobatirth.org अजितसेन व्याकरणम् सूक्ष्माणि जालानि च संहितानि 3 यां चीवरां तुभ्य ददामि अद्य ॥ 2 अथ स भिक्षू रत्नमये युग्ये गृहीत्वा येन राजधानी तेनोपसंक्रान्तः' । सन्तर्पितो भोजनेन । अथ नन्दिमित्रमहाश्रावको राजानमजितसेनं गाथाभिरध्यभाषत । ( संतर्पितो भोजन सुप्रभूतं मृष्टान्नपानरसमुत्तमं शुभम् । ये भिक्षुसंघाय ददति दानं सुदुर्लभं दर्शन नायकस्य न 1 Ms. ०क्रान्ता 4 Ms. 0 माह ते बोधिमण्डेन चिरेण गच्छत ॥ Acharya Shri Kailassagarsuri Gyanmandir अमितायुषस्य वरबुद्धक्षेत्रे सुखावतीं गच्छति शीघ्रमेतत् ॥ अथ नन्दिमित्रमहाश्रावक : अजितसेनस्य राज्ञो गाथा भाषित्वा तूष्णीं स्थितोऽभूत् । अथ राजा अजितसेनो भेरीं पराहन्ति स्म । अथ तेन भेरीशब्देन सर्वास्ता अमात्यकोट्यो राजानमेवमाहुः । कस्यार्थे महाराज भेरी पराहता । राजा आह । सप्तमे दिवसे हस्तिरथमश्वरथं सज्जं कृतं स्यात् । अहं सप्तमे दिवसे जेतवनं नाम विहारं गमिष्यामि शाक्यमुनेस्तथागतस्यार्हतः सम्यक् संबुद्धस्य दर्शनाय वन्दनाय पर्युपासनाय धर्म 4 3 Ms. पराहनन्ते चिरेण सो गच्छति बुद्धक्षेत्रम् । 2 Ms. सन्तर्पिता 5 Ms. सद्य For Private and Personal Use Only

Loading...

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266